ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page49.

Sāmagāmasuttaṃ [51] Evamme sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati sāmagāme . tena kho pana samayena nigantho nāṭaputto pāvāyaṃ adhunā kālakato hoti . tassa kālakiriyāya bhinnā niganthā dveḷhakajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti na tvaṃ imaṃ dhammavinayaṃ ājānāsi ahaṃ imaṃ dhammavinayaṃ ājānāmi kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi micchāpaṭipanno tvamasi ahamasmi sammāpaṭipanno sahitamme asahitante pure vacanīyaṃ pacchā avaca pacchā vacanīyaṃ pure avaca adhiciṇṇaṃ te viparāvattaṃ āropito te vādo niggahitopi cara vādappamokkhāya nibbedhehi vā sace pahosīti . te 1- aññamaññaṃ kalahaṃ kariṃsu . vadhoyeveko maññe niganthesu nāṭaputtiyesu vattati. Yepi niganthassa nāṭaputtassa sāvakā gihī odātavasanā . tepi niganthesu nāṭaputtiyesu nibbindarūpā virattarūpā paṭivānarūpā yathātaṃ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe. [52] Atha kho cundo samaṇuddeso pāvāyaṃ vassaṃ vuttho yena sāmagāmo yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ @Footnote: 1 yebhuyyena potthakesu te ... kariṃsūti natthi.

--------------------------------------------------------------------------------------------- page50.

Nisinno kho cundo samaṇuddeso āyasmantaṃ ānandaṃ etadavoca nigantho bhante nāṭaputto pāvāyaṃ adhunā kālakato tassa kālakiriyāya bhinnā niganthā dveḷhakajātā .pe. bhinnathūpe appaṭisaraṇeti . evaṃ vutte āyasmā ānando cundaṃ samaṇuddesaṃ etadavoca atthi kho idaṃ āvuso cunda kathāpābhaṭaṃ bhagavantaṃ dassanāya āyāmāvuso cunda yena bhagavā tenupasaṅkamissāma upasaṅkamitvā etamatthaṃ bhagavato ārocessāmāti . evaṃ bhanteti kho cundo samaṇuddeso āyasmato ānandassa paccassosi. [53] Atha kho āyasmā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca ayaṃ bhante cundo samaṇuddeso evamāha nigantho bhante nāṭaputto pāvāyaṃ adhunā kālakato tassa kālakiriyāya bhinnā niganthā dveḷhakajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti na tvaṃ imaṃ dhammavinayaṃ ājānāsi ahaṃ imaṃ dhammavinayaṃ ājānāmi .pe. Bhinnathūpe appaṭisaraṇeti tassa mayhaṃ bhante evaṃ hoti mā heva bhagavato accayena saṅghe vivādo uppajji svāssa vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānanti.

--------------------------------------------------------------------------------------------- page51.

[54] Taṃ kiṃ maññasi ānanda ye vo mayā dhammā abhiññā desitā seyyathīdaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo passasi no tvaṃ ānanda imesu dhammesu dvepi bhikkhū nānāvādeti . ye no 1- bhante dhammā bhagavatā abhiññā desitā seyyathīdaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo nāhaṃ passāmi imesu dhammesu dvepi bhikkhū nānāvāde santi 2- ca kho bhante puggalā bhagavantaṃ patissayamānarūpā viharanti te bhagavato accayena saṅghe vivādaṃ janeyyuṃ ajjhājīve vā adhipātimokkhe vā svāssa vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānanti . Appamattako yo 3- ānanda vivādo yadidaṃ ajjhājīve vā adhipātimokkhe vā magge vāpi ānanda paṭipadāya vā saṅghe vivādo uppajjamāno uppajjeyya svāssa vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānanti. [55] Chayimāni ānanda vivādamūlāni katamāni cha idhānanda bhikkhu kodhano hoti upanāhī . yo so ānanda bhikkhu kodhano hoti upanāhī so sattharipi agāravo viharati appatisso dhammepi agāravo viharati appatisso saṅghepi agāravo viharati appatisso @Footnote: 1 Po. Ma. Yu. me . 2 Ma. Yu. ye ca kho . 3 Ma. Yu. so.

--------------------------------------------------------------------------------------------- page52.

Sikkhāyapi na paripūrakārī hoti . yo so ānanda bhikkhu satthari agāravo viharati appatisso dhamme ... saṅghepi agāravo viharati appatisso sikkhāyapi na paripūrakārī so saṅghe vivādaṃ janeti . Yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ . evarūpañce tumhe ānanda vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha tatra tumhe ānanda tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha evarūpañce tumhe ānanda vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha tatra tumhe ānanda tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha evametassa pāpakassa vivādamūlassa pahānaṃ hoti evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. [56] Puna caparaṃ ānanda bhikkhu makkhī hoti paḷāsī ... Issukī hoti maccharī ... Saṭho hoti māyāvī ... Pāpiccho hoti micchādiṭṭhī ... Sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī . yo so ānanda bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī so sattharipi agāravo viharati appatisso dhammepi agāravo viharati appatisso saṅghepi agāravo viharati appatisso sikkhāyapi na paripūrakārī hoti . yo so ānanda bhikkhu satthari agāravo viharati appatisso dhamme ... saṅghe ... Sikkhāya na paripūrakārī hoti

--------------------------------------------------------------------------------------------- page53.

So saṅghe vivādaṃ janeti. Yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ . Evarūpañce tumhe ānanda vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha tatra tumhe ānanda tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha . evarūpañce tumhe ānanda vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha tatra tumhe ānanda tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha evametassa pāpakassa vivādamūlassa pahānaṃ hoti evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti . Imāni kho ānanda cha vivādamūlāni. [57] Cattārīmāni ānanda adhikaraṇāni katamāni cattāri vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ imāni kho ānanda cattāri adhikaraṇāni . satta kho panime ānanda adhikaraṇasamathā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo sativinayo dātabbo amūḷhavinayo dātabbo paṭiññātakaraṇaṃ 1- yebhuyyasikā tassapāpiyasikā tiṇavatthārako. [58] Kathañcānanda sammukhāvinayo hoti . idhānanda bhikkhū vivadanti dhammoti vā adhammoti vā vinayoti vā avinayoti vā. Teheva ānanda bhikkhūhi sabbeheva samaggehi [2]- sannipatitvā dhammanetti @Footnote: 1 Ma. Yu. paṭiññāya kāretabbaṃ . 2 Ma. Yu. sannipatitabbaṃ.

--------------------------------------------------------------------------------------------- page54.

Samanumajjitabbā dhammanettiṃ samanumajjitvā yathā tattha sameti tathā taṃ adhikaraṇaṃ vūpasametabbaṃ . evaṃ kho ānanda sammukhāvinayo hoti . evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ sammukhāvinayena. [59] Kathañcānanda yebhuyyasikā hoti . te pana 1- ānanda bhikkhū na sakkonti taṃ adhikaraṇaṃ tasmiṃ āvāse vūpasametuṃ . tehi ānanda bhikkhūhi yasmiṃ āvāse bahutarā bhikkhū so āvāso gantabbo . tattha sabbeheva samaggehi sannipatitabbaṃ sannipatitvā dhammanetti samanumajjitabbā dhammanettiṃ samanumajjitvā yathā tattha sameti tathā taṃ adhikaraṇaṃ vūpasametabbaṃ . evaṃ kho ānanda yebhuyyasikā hoti . evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ yebhuyyasikāya. [60] Kathañcānanda sativinayo hoti . idhānanda bhikkhū bhikkhuṃ evarūpāya garukāya āpattiyā codenti pārājikena vā pārājikasāmantena vā saratāyasmā evarūpaṃ 2- garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti . so evamāha na kho ahaṃ āvuso sarāmi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti . tassa kho evaṃ ānanda bhikkhuno sativinayo dātabbo . evaṃ ānanda sativinayo hoti . evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ sativinayena. @Footnote: 1 Ma. Yu. ce . 2 aññesu potthakesu īdisaṭṭhāne evarūpiṃ iti dissati. @sabbatthāpi evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page55.

[61] Kathañcānanda amūḷhavinayo hoti . idhānanda bhikkhū bhikkhuṃ evarūpāya garukāya āpattiyā codenti pārājikena vā pārājikasāmantena vā saratāyasmā evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti . so evamāha na kho ahaṃ āvuso sarāmi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti . tamenaṃ so nibbedhentaṃ ativetheti iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti . so evamāha ahaṃ kho āvuso ummādaṃ pāpuṇiṃ cetaso vipariyesaṃ tena me ummattakena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ nāhaṃ taṃ sarāmi mūḷhena me etaṃ katanti . tassa kho evaṃ ānanda bhikkhuno amūḷhavinayo dātabbo . evaṃ kho ānanda amūḷhavinayo hoti . evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ amūḷhavinayena. [62] Kathañcānanda paṭiññātakaraṇaṃ hoti . idhānanda bhikkhu cudito vā 1- acudito vā āpattiṃ sarati vivarati uttānīkaroti . Tena ānanda bhikkhunā vuḍḍhataro bhikkhu upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante itthannāmaṃ āpattiṃ āpanno taṃ paṭidesemīti . so evamāha passasīti . passāmīti . @Footnote: 1 Po. Ma. Yu. codito vā acodito.

--------------------------------------------------------------------------------------------- page56.

Āyatiṃ saṃvaraṃ āpajjeyyāsīti . saṃvaraṃ āpajjissāmīti . evaṃ kho ānanda paṭiññātakaraṇaṃ hoti . evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ paṭiññātakaraṇena. [63] Kathañcānanda tassapāpiyasikā hoti . idhānanda bhikkhū bhikkhuṃ evarūpāya garukāya āpattiyā codenti pārājikena vā pārājikasāmantena vā saratāyasmā evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti . so evamāha na kho ahaṃ āvuso sarāmi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti . tamenaṃ so nibbethentaṃ ativetheti iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti . So evamāha na kho ahaṃ āvuso sarāmi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā sarāmi ca kho ahaṃ āvuso evarūpaṃ appamattikaṃ āpattiṃ āpajjitāti . tamenaṃ so nibbethentaṃ ativetheti iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti. {63.1} So evamāha imaṃ hi nāmāhaṃ āvuso appamattikaṃ āpattiṃ āpajjitvā apuṭṭho paṭijānissāmi kimpanāhaṃ evarūpaṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho na paṭijānissāmīti . so evamāha imañca nāma tvaṃ

--------------------------------------------------------------------------------------------- page57.

Āvuso appamattikaṃ āpattiṃ āpajjitvā apuṭṭho na paṭijānissasi kiṃ pana tvaṃ evarūpaṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā apuṭṭho paṭijānissasi iṅghāyasmā sādhukameva jānāhi yadi sarasi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti . so evamāha sarāmi kho ahaṃ āvuso evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā davā me etaṃ vuttaṃ ravā me etaṃ vuttaṃ nāhantaṃ sarāmi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vāti . Evaṃ kho ānanda tassapāpiyasikā hoti . evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ tassapāpiyasikāya. [64] Kathañcānanda tiṇavatthārako hoti . idhānanda bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ tehānanda bhikkhūhi sabbeheva samaggehi sannipatitabbaṃ sannipatitvā ekatopakkhikānaṃ bhikkhūnaṃ byattena bhikkhunā uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā añjalimpaṇāmetvā saṅgho ñāpetabbo suṇātu me bhante saṅgho idhamhākaṃ 1- bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsita parikantaṃ yadi saṅghassa pattakallaṃ ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti yā ca attano āpatti imesañceva āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe @Footnote: 1 Ma. Yu. idamhākaṃ.

--------------------------------------------------------------------------------------------- page58.

Tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti . athāparesaṃ ekatopakkhikānaṃ bhikkhūnaṃ byattena bhikkhunā uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā añjalimpaṇāmetvā saṅgho ñāpetabbo suṇātu me bhante saṅgho idhamhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsita parikantaṃ yadi saṅghassa pattakallaṃ ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti yā ca attano āpatti imesañceva āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti. Evaṃ kho ānanda tiṇavatthārako hoti . evañca panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ tiṇavatthārakena. [65] Chayime ānanda dhammā sārāṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti katame cha idhānanda bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. {65.1} Puna caparaṃ ānanda bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti .pe. ekībhāvāya saṃvattati . puna caparaṃ ānanda bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya

--------------------------------------------------------------------------------------------- page59.

Sāmaggiyā ekībhāvāya saṃvattati . puna caparaṃ ānanda bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. {65.2} Puna caparaṃ ānanda bhikkhu yāni tāni sīlāni akkhaṇḍāni acchiddāni asabalāni akammāsāni bhujjissāni viññūpasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvī ceva raho ca ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. {65.3} Puna caparaṃ ānanda bhikkhu yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī ceva raho ca ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati . ime kho ānanda cha sārāṇīyā dhammā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti. [66] Ime ce tumhe ānanda cha sārāṇīye dhamme samādāya saṃvatteyyātha passatha no tumhe ānanda taṃ vacanapathaṃ aṇuṃ vā thūlaṃ vā yaṃ tumhe nādhivāseyyāthāti . no hetaṃ bhante .

--------------------------------------------------------------------------------------------- page60.

Tasmātihānanda ime cha sārāṇīye dhamme samādāya saṃvatteyyātha 1- taṃ vo bhavissati dīgharattaṃ hitāya sukhāyāti. Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. Sāmagāmasuttaṃ niṭṭhitaṃ catutthaṃ. ------------ @Footnote: 1 Ma. Yu. vattatha.


             The Pali Tipitaka in Roman Character Volume 14 page 49-60. https://84000.org/tipitaka/read/roman_read.php?B=14&A=962&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=962&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=51&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=51              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=536              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=536              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]