ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                              Aṭṭhamaṃ tāyanasuttaṃ
     [238]  Atha  kho  tāyano  devaputto  purāṇatitthakaro  abhikkantāya
rattiyā    abhikkantavaṇṇo   kevalakappaṃ   jetavanaṃ   obhāsetvā   yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
aṭṭhāsi.
     [239]  Ekamantaṃ  ṭhito  kho  tāyano  devaputto  bhagavato santike
imā gāthāyo abhāsi
          chinda sotaṃ parakkamma          kāme panūda brāhmaṇa
          nappahāya muni kāme           nekattamupapajjati
          kayirā ce kayirāthenaṃ             daḷhamenaṃ parakkame
          sithilo hi paribbājo          bhiyyo ākirate rajaṃ
@Footnote: 1 Sī. jhānamabuddhābuddho .  2 Sī. Yu. vāpi vindanti.

--------------------------------------------------------------------------------------------- page68.

Akataṃ dukkaṭaṃ seyyo pacchā tappati dukkaṭaṃ katañca sukataṃ seyyo yaṃ katvā nānutappati kuso yathā duggahito hatthamevānukantati sāmaññaṃ dupparāmaṭṭhaṃ nirayāyūpakaḍḍhati yaṅkiñci sithilaṃ kammaṃ saṅkiliṭṭhañca yaṃ vataṃ saṅkassaraṃ brahmacariyaṃ na taṃ hoti mahapphalanti. Idamavoca tāyano devaputto idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti. [240] Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi imaṃ bhikkhave rattiṃ tāyano nāma devaputto purāṇatitthakaro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhito kho tāyano devaputto mama santike imā gāthāyo abhāsi chinda sotaṃ parakkamma kāme panūda brāhmaṇa nappahāya muni kāme nekattamupapajjati kayirā ce kayirāthenaṃ daḷhamenaṃ parakkame sithilo hi paribbājo bhiyyo ākirate rajaṃ akataṃ dukkaṭaṃ seyyo pacchā tappati dukkaṭaṃ katañca sukataṃ seyyo yaṃ katvā nānutappati

--------------------------------------------------------------------------------------------- page69.

Kuso yathā duggahito hatthamevānukantati sāmaññaṃ dupparāmaṭṭhaṃ nirayāyūpakaḍḍhati yaṅkiñci sithilaṃ kammaṃ saṅkiliṭṭhañca yaṃ vataṃ saṅkassaraṃ brahmacariyaṃ na taṃ hoti mahapphalanti. Idamavoca bhikkhave tāyano devaputto idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi uggaṇhātha bhikkhave tāyanagāthā pariyāpuṇātha bhikkhave tāyanagāthā dhāretha bhikkhave tāyanagāthā atthasañhitā bhikkhave tāyanagāthā ādibrahmacariyakāti.


             The Pali Tipitaka in Roman Character Volume 15 page 67-69. https://84000.org/tipitaka/read/roman_read.php?B=15&A=1257&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=1257&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=238&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=89              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=238              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2688              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2688              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]