ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

page80.

Nānātitthiyavaggo tatiyo ------ paṭhamaṃ sivasuttaṃ [278] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho sivo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. [279] Ekamantaṃ ṭhito kho sivo devaputto bhagavato santike imā gāthāyo abhāsi sabbhireva samāsetha sabbhi kubbetha santhavaṃ sataṃ saddhammamaññāya seyyo hoti na pāpiyo sabbhireva samāsetha sabbhi kubbetha santhavaṃ sataṃ saddhammamaññāya paññaṃ labhati 1- nāññato sabbhireva samāsetha sabbhi kubbetha santhavaṃ sataṃ saddhammamaññāya sokamajjhe na socati sabbhireva samāsetha sabbhi kubbetha santhavaṃ sataṃ saddhammamaññāya ñātimajjhe virocati sabbhireva samāsetha sabbhi kubbetha santhavaṃ @Footnote: 1 Ma. Yu. paññā labbhati.

--------------------------------------------------------------------------------------------- page81.

Sataṃ saddhammamaññāya sattā gacchanti sugatiṃ sabbhireva samāsetha sabbhi kubbetha santhavaṃ sataṃ saddhammamaññāya sattā tiṭṭhanti sātatanti. [280] Atha kho bhagavā sivaṃ devaputtaṃ gāthāya ajjhabhāsi sabbhireva samāsetha sabbhi kubbetha santhavaṃ sataṃ saddhammamaññāya sabbadukkhā pamuccatīti.


             The Pali Tipitaka in Roman Character Volume 15 page 80-81. https://84000.org/tipitaka/read/roman_read.php?B=15&A=1498&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=1498&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=278&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=102              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=278              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]