ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                    Dasamaṃ nānātitthiyasuttaṃ
     [313]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   atha  kho  sambahulā  nānātitthiyasāvakā
@Footnote: 1 Ma. abbhussakkamāno .  2 Sī. Yu. tamaṃ .  3 Po. abhāsi. Ma. Yu. paccabhāsi.
@4 Ma. bhāvitoti na dissati. Yu. bhatiko. A. bhattiko.
Devaputtā  asamo  ca  sahalī  ca niko 1- ca ākoṭako ca veṭambarī 2- ca
māṇavagāmiyo   ca   abhikkantāya   rattiyā   abhikkantavaṇṇā   kevalakappaṃ
veḷuvanaṃ    obhāsetvā   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
     [314]   Ekamantaṃ   ṭhito  kho  asamo  devaputto  pūraṇaṃ  kassapaṃ
ārabbha bhagavato santike imaṃ gāthaṃ abhāsi
                 idha chinditamārite                 hatajānīsu kassapo
                 na pāpaṃ samanupassati            puññaṃ vā pana attano
                 sa ve 3- vissāsamācikkhi       satthā arahati mānananti 4-.
     [315]   Atha   kho   sahalī  devaputto  makkhaliṃ  gosālaṃ  ārabbha
bhagavato santike imaṃ gāthaṃ abhāsi
                tapojigucchāya susaṃvutatto
                vācaṃ pahāya kalahaṃ janena
                samo savajjā virato saccavādī
                nahi nūna tādī pakaroti 5- pāpanti.
     [316]   Atha   kho  niko  devaputto  niganthaṃ  nāṭaputtaṃ  ārabbha
bhagavato santike imaṃ gāthaṃ abhāsi
@Footnote: 1 Sī. Yu. niṃko .  2 Ma. vetabbhari .  3 Ma. sacetipi pāṭho .  4 Sī. arajāti
@māninanti .  5 Ma. Yu. nahi nuna tādisaṃ karoti.
                 Jegucchi nipako bhikkhu            cātuyāmasusaṃvuto
                 diṭṭhaṃ sutañca ācikkhaṃ           nahi nūna kibbisī siyāti.
     [317]   Atha  kho  ākoṭako  devaputto  nānātitthiye  ārabbha
bhagavato santike imaṃ gāthaṃ abhāsi
                pakudhako kātiyāno nigantho
                ye cāpime makkhalipūraṇāse
                gaṇassa satthāro samaññapattā
                nahi nūna te sappurisehi dūreti.
     [318]   Atha   kho   veṭambarī   devaputto  ākoṭakaṃ  devaputtaṃ
gāthāya ajjhabhāsi
                saha racitena 1- chavo 2- sigālo
                na koṭṭhuko 3- sīhasamo kadāci
                naggo musāvādi gaṇassa satthā
                saṅkassarācāro na sataṃ sarikkhoti.
     [319]  Atha  kho  māro  pāpimā veṭambariṃ devaputtaṃ anvāvisitvā
bhagavato santike imaṃ gāthaṃ abhāsi
                tapojigucchāya āyuttā         pālayaṃ pavivekiyaṃ
                rūpe ca ye niviṭṭhāse               devalokābhinandino
                te ce 4- sammānusāsanti      paralokāya mātiyāti.
@Footnote: 1 Sī. Yu. sagāravenāpi. Ma. sahācaritena .  2 Sī. javo .  3 Sī. kotthuko.
@Yu. kutthako. A. kuṭṭhako .  4 Ma. Yu. ve..
     [320]   Atha   kho   bhagavā  māro  ayaṃ  pāpimā  iti  viditvā
māraṃ pāpimantaṃ gāthāya paccabhāsi
                yekeci rūpā idha vā huraṃ vā
                ye cantalikkhasmi pabhāsavaṇṇā
                sabbeva te te namucippasatthā
                āmisaṃva macchānaṃ vadhāya khittāti.
     [321]   Atha   kho   māṇavagāmiyo  devaputto  bhagavantaṃ  ārabbha
bhagavato santike imā gāthāyo abhāsi
                 vipulo rājagahiyānaṃ              giri seṭṭho pavuccati
                 seto himavataṃ seṭṭho             ādicco aghagāminaṃ
                 samuddodadhinaṃ seṭṭho           nakkhattānañca 1- candimā
                 sadevakassa lokassa              buddho aggo pavuccatīti.
                  Nānātitthiyavaggo tatiyo.
                                         Tassuddānaṃ
                 sivo khemo ca serī ca              ghaṭi jantu ca rohito
                 nando nandivisālo ca         susimo nānātitthiyena te dasāti.
                   Devaputtasaṃyuttaṃ niṭṭhitaṃ.
                       ---------
@Footnote: 1 Ma. Yu. ... va.



             The Pali Tipitaka in Roman Character Volume 15 page 94-97. https://84000.org/tipitaka/read/roman_read.php?B=15&A=1803              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=1803              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=313&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=111              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=313              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3144              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3144              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]