ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                    Dasamaṃ nānātitthiyasuttaṃ
     [313]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   atha  kho  sambahulā  nānātitthiyasāvakā
@Footnote: 1 Ma. abbhussakkamāno .  2 Sī. Yu. tamaṃ .  3 Po. abhāsi. Ma. Yu. paccabhāsi.
@4 Ma. bhāvitoti na dissati. Yu. bhatiko. A. bhattiko.

--------------------------------------------------------------------------------------------- page95.

Devaputtā asamo ca sahalī ca niko 1- ca ākoṭako ca veṭambarī 2- ca māṇavagāmiyo ca abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ veḷuvanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. [314] Ekamantaṃ ṭhito kho asamo devaputto pūraṇaṃ kassapaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi idha chinditamārite hatajānīsu kassapo na pāpaṃ samanupassati puññaṃ vā pana attano sa ve 3- vissāsamācikkhi satthā arahati mānananti 4-. [315] Atha kho sahalī devaputto makkhaliṃ gosālaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi tapojigucchāya susaṃvutatto vācaṃ pahāya kalahaṃ janena samo savajjā virato saccavādī nahi nūna tādī pakaroti 5- pāpanti. [316] Atha kho niko devaputto niganthaṃ nāṭaputtaṃ ārabbha bhagavato santike imaṃ gāthaṃ abhāsi @Footnote: 1 Sī. Yu. niṃko . 2 Ma. vetabbhari . 3 Ma. sacetipi pāṭho . 4 Sī. arajāti @māninanti . 5 Ma. Yu. nahi nuna tādisaṃ karoti.

--------------------------------------------------------------------------------------------- page96.

Jegucchi nipako bhikkhu cātuyāmasusaṃvuto diṭṭhaṃ sutañca ācikkhaṃ nahi nūna kibbisī siyāti. [317] Atha kho ākoṭako devaputto nānātitthiye ārabbha bhagavato santike imaṃ gāthaṃ abhāsi pakudhako kātiyāno nigantho ye cāpime makkhalipūraṇāse gaṇassa satthāro samaññapattā nahi nūna te sappurisehi dūreti. [318] Atha kho veṭambarī devaputto ākoṭakaṃ devaputtaṃ gāthāya ajjhabhāsi saha racitena 1- chavo 2- sigālo na koṭṭhuko 3- sīhasamo kadāci naggo musāvādi gaṇassa satthā saṅkassarācāro na sataṃ sarikkhoti. [319] Atha kho māro pāpimā veṭambariṃ devaputtaṃ anvāvisitvā bhagavato santike imaṃ gāthaṃ abhāsi tapojigucchāya āyuttā pālayaṃ pavivekiyaṃ rūpe ca ye niviṭṭhāse devalokābhinandino te ce 4- sammānusāsanti paralokāya mātiyāti. @Footnote: 1 Sī. Yu. sagāravenāpi. Ma. sahācaritena . 2 Sī. javo . 3 Sī. kotthuko. @Yu. kutthako. A. kuṭṭhako . 4 Ma. Yu. ve..

--------------------------------------------------------------------------------------------- page97.

[320] Atha kho bhagavā māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāya paccabhāsi yekeci rūpā idha vā huraṃ vā ye cantalikkhasmi pabhāsavaṇṇā sabbeva te te namucippasatthā āmisaṃva macchānaṃ vadhāya khittāti. [321] Atha kho māṇavagāmiyo devaputto bhagavantaṃ ārabbha bhagavato santike imā gāthāyo abhāsi vipulo rājagahiyānaṃ giri seṭṭho pavuccati seto himavataṃ seṭṭho ādicco aghagāminaṃ samuddodadhinaṃ seṭṭho nakkhattānañca 1- candimā sadevakassa lokassa buddho aggo pavuccatīti. Nānātitthiyavaggo tatiyo. Tassuddānaṃ sivo khemo ca serī ca ghaṭi jantu ca rohito nando nandivisālo ca susimo nānātitthiyena te dasāti. Devaputtasaṃyuttaṃ niṭṭhitaṃ. --------- @Footnote: 1 Ma. Yu. ... va.


             The Pali Tipitaka in Roman Character Volume 15 page 94-97. https://84000.org/tipitaka/read/roman_read.php?B=15&A=1803&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=1803&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=313&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=111              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=313              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3144              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3144              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]