ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                      Dasamaṃ samiddhisuttaṃ
     [44]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  rājagahe  viharati
tapodārāme   .  atha  kho  āyasmā  samiddhi  rattiyā  paccūsasamayaṃ  1-
paccuṭṭhāya   yena   tapodā   tenupasaṅkami   gattāni  parisiñcituṃ  tapode
gattāni    parisiñcitvā   paccuttaritvā   ekacīvaro   aṭṭhāsi   gattāni
sukkhāpayamāno 2-.
     [45]   Atha   kho   aññatarā   devatā   abhikkantāya   rattiyā
abhikkantavaṇṇā    kevalakappaṃ   tapodaṃ   obhāsetvā   yena   āyasmā
samiddhi    tenupasaṅkami    upasaṅkamitvā    vehāsaṃ    ṭhitā   āyasmantaṃ
samiddhiṃ gāthāya ajjhabhāsi
          abhutvā bhikkhasi bhikkhu             na hi bhutvāna bhikkhasi
          bhutvāna bhikkhu bhikkhassu          mā taṃ kālo upaccagāti.
@Footnote: 1 paccusasamayetipi pāṭho .  2 Ma. pubbāpayamāno.
     [46] Kālaṃ vohaṃ na jānāmi         channo kālo na dissati
              tasmā abhutvā bhikkhāmi      mā maṃ kālo upaccagāti.
     [47]   Atha   kho  sā  devatā  paṭhaviyaṃ  patiṭṭhahitvā  āyasmantaṃ
samiddhiṃ  etadavoca  daharo  tvaṃ  bhikkhu  pabbajito  susu  kāḷakeso bhadrena
yobbanena    samannāgato    paṭhamena    vayasā   anikkīḷitāvī   kāmesu
bhuñja bhikkhu mānusake kāme mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvīti.
     [48]   Na  khvāhaṃ  āvuso  sandiṭṭhikaṃ  hitvā  kālikaṃ  anudhāvāmi
kālikañca   khvāhaṃ   āvuso   hitvā   sandiṭṭhikaṃ   anudhāvāmi   kālikā
hi   āvuso   kāmā  vuttā  bhagavatā  bahudukkhā  bahūpāyāsā  ādīnavo
ettha   bhiyyo   1-   sandiṭṭhiko   ayaṃ  dhammo  akāliko  ehipassiko
opanayiko paccattaṃ veditabbo viññūhīti.
     [49]   Kathañca  bhikkhu  kālikā  kāmā  vuttā  bhagavatā  bahudukkhā
bahūpāyāsā   ādīnavo   ettha   bhiyyo   kathaṃ  sandiṭṭhiko  ayaṃ  dhammo
akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti.
     [50]   Ahaṃ   kho  āvuso  navo  acirapabbajito  adhunāgato  imaṃ
dhammavinayaṃ   na   tāhaṃ   sakkomi  vitthārena  ācikkhituṃ  ayaṃ  so  bhagavā
arahaṃ   sammāsambuddho   rājagahe   viharati   tapodārāme   taṃ  bhagavantaṃ
upasaṅkamitvā  etamatthaṃ  puccha  2-  yathā  te  bhagavā  byākaroti  tathā
naṃ   dhāreyyāsīti   .   na   kho   bhikkhu  sukaro  so  bhagavā  amhehi
@Footnote: 1 bhīyotipi pāṭho. 2 Sī. puccheyyāsi.
Upasaṅkamituṃ    aññāhi   mahesakkhāhi   devatāhi   parivuto   sace   kho
tvaṃ   bhikkhu   taṃ   bhagavantaṃ   upasaṅkamitvā  etamatthaṃ  puccheyyāsi  mayaṃpi
āgaccheyyāma   dhammassavanāyāti   1-  .  evamāvusoti  kho  āyasmā
samiddhi   tassā   devatāya  paṭissuṇitvā  2-  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [51]  Ekamantaṃ  nisinno  kho  āyasmā samiddhi bhagavantaṃ etadavoca
idhāhaṃ    bhante    rattiyā   paccūsasamayaṃ   paccuṭṭhāya   yena   tapodā
tenupasaṅkamiṃ    gattāni    parisiñcituṃ    tapode   gattāni   parisiñcitvā
paccuttaritvā   ekacīvaro   aṭṭhāsiṃ   gattāni  sukkhāpayamāno  atha  kho
bhante    aññatarā    devatā   abhikkantāya   rattiyā   abhikkantavaṇṇā
kevalakappaṃ      tapodaṃ      obhāsetvā     yenāhaṃ     tenupasaṅkami
upasaṅkamitvā vehāsaṃ ṭhitā imāya gāthāya ajjhabhāsi
          abhutvā bhikkhasi bhikkhu             na hi bhutvāna bhikkhasi
          bhutvāna bhikkhu bhikkhassu          mā taṃ kālo upaccagāti.
Evaṃ vutte ahaṃ bhante taṃ devataṃ gāthāya ajjhabhāsiṃ 3-
          kālaṃ vohaṃ na jānāmi             channo kālo na dissati
          tasmā abhutvā bhikkhāmi         mā maṃ kālo upaccagāti.
     {51.1} Atha kho bhante sā devatā paṭhaviyaṃ patiṭṭhahitvā maṃ etadavoca
@Footnote: 1 dhammasavanāyātītipi pāṭho .  2 Yu. paṭissutvā. 3 Ma. Yu. paccabhāsiṃ.
Daharo   tvaṃ   bhikkhu   pabbajito   susu   kāḷakeso  bhadrena  yobbanena
samannāgato    paṭhamena   vayasā   anikkīḷitāvī   kāmesu   bhuñja   bhikkhu
mānusake   kāme   mā   sandiṭṭhikaṃ  hitvā  kālikaṃ  anudhāvīti  .  evaṃ
vuttāhaṃ   bhante   taṃ  devataṃ  etadavocaṃ  na  khvāhaṃ  āvuso  sandiṭṭhikaṃ
hitvā   kālikaṃ  anudhāvāmi  kālikañca  khvāhaṃ  āvuso  hitvā  sandiṭṭhikaṃ
anudhāvāmi   kālikā   hi   āvuso   kāmā  vuttā  bhagavatā  bahudukkhā
bahūpāyāsā    ādīnavo    ettha   bhiyyo   sandiṭṭhiko   ayaṃ   dhammo
akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti.
     {51.2}  Evaṃ  vutte bhante sā devatā maṃ etadavoca kathañca bhikkhu
kālikā   kāmā   vuttā   bhagavatā   ḷahudukkhā   bahūpāyāsā  ādīnavo
ettha   bhiyyo   kathaṃ   sandiṭṭhiko   ayaṃ  dhammo  akāliko  ehipassiko
opanayiko   paccattaṃ   veditabbo   viññūhīti   .  evaṃ  vuttāhaṃ  bhante
taṃ    devataṃ   etadavocaṃ   ahaṃ   kho   āvuso   navo   acirapabbajito
adhunāgato   imaṃ   dhammavinayaṃ   na   tāhaṃ  sakkomi  vitthārena  ācikkhituṃ
ayaṃ   so  bhagavā  arahaṃ  sammāsambuddho  rājagahe  viharati  tapodārāme
taṃ    bhagavantaṃ   upasaṅkamitvā   etamatthaṃ   puccha   yathā   te   bhagavā
byākaroti tathā naṃ dhāreyyāsīti.
     {51.3} Evaṃ vutte bhante sā devatā maṃ etadavoca na kho bhikkhu sukaro
so  bhagavā  amhehi  upasaṅkamituṃ  aññāhi  mahesakkhāhi  devatāhi parivuto
sace  kho  tvaṃ  bhikkhu  taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi mayaṃpi
Āgaccheyyāma   dhammassavanāyāti   .   sace   bhante  tassā  devatāya
saccaṃ  vacanaṃ  idheva  sā  devatā  avidūreti  .  evaṃ vutte sā devatā
āyasmantaṃ    samiddhiṃ   etadavoca   puccha   bhikkhu   puccha   bhikkhu   yamahaṃ
anuppattāti 1-.
     [52] Atha kho bhagavā taṃ devataṃ gāthāhi ajjhabhāsi
          akkheyyasaññino sattā        akkheyyasmiṃ patiṭṭhitā
          akkheyyamapariññāya              yogamāyanti maccuno
          akkheyyañca pariññāya          akkhātāraṃ na maññati
          tañhi tassa na hotīti                yena naṃ vajjā na tassa atthi 2-
              sace vijānāsi vadehi yakkhāti 3-.
Na  khvāhaṃ  bhante  imassa  bhagavatā  saṅkhittena  bhāsitassa vitthārena atthaṃ
ājānāmi   sādhu   me   bhante   bhagavā  tathā  bhāsatu  yathāhaṃ  imassa
bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti 4-.
     [53] Samo visesī udavā 5- nihīno
                   yo maññati so vivadetha tena
                   tīsu vidhāsu avikampamāno
                   samo visesīti na tassa hoti
                   sace vijānāsi vadehi yakkhāti 6-.
@Footnote: 1 Yu. anuppattoti. 2 Sī. na tassa atthīti pāṭhattayaṃ  na dissati. 3-6 yakkhīti.
@4 Ma. Yu. jāneyyanti. 5 Yu. atha vā.
Imassapi  khvāhaṃ  bhante  bhagavatā  saṅkhittena  bhāsitassa  vitthārena  atthaṃ
na   ājānāmi  sādhu  me  bhante  bhagavā  tathā  bhāsatu  yathāhaṃ  imassa
bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti.
     [54] Pahāsi saṅkhaṃ 1- na vimānamāgā 2-
                   acchejji taṇhaṃ idha nāmarūpe
                    taṃ chinnaganthaṃ anighaṃ nirāsaṃ
                   pariyesamānā nājjhagamuṃ
                   devā manussā idha vā huraṃ vā
                   saggesu vā sabbanivesanesu
                   sace vijānāsi vadehi yakkhāti.
     [55]  Imassa  khvāhaṃ  bhante  bhagavatā  saṅkhittena  bhāsitassa evaṃ
vitthārena atthaṃ ājānāmi
                   pāpaṃ na kayirā vacasā manasā
                    kāyena vā kiñcana sabbaloke
                    kāme pahāya satimā sampajāno
                    dukkhaṃ na sevetha anatthasañhitanti.
                    Nandanavaggo dutiyo.
@Footnote: 1 Sī. saṅgaṃ. 2 Ma. Yu. na vimānamajjhagā.
                                 Tassuddānaṃ
          nandanā nandati ceva           natthiputtasamena ca
          khattiyo sakamāno ca            niddātandi ca dukkaraṃ
          hiri kuṭikā navamo                dasamo vutto samiddhināti.
                     ------------



             The Pali Tipitaka in Roman Character Volume 15 page 12-18. https://84000.org/tipitaka/read/roman_read.php?B=15&A=209              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=209              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=44&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=44              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1000              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1000              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]