ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                            Dutiyaṃ pañcarājasuttaṃ
     [359]  Sāvatthiyaṃ  viharati  ...  tena  kho  pana  samayena pañcannaṃ
rājūnaṃ   pasenadipamukhānaṃ   pañcahi   kāmaguṇehi   samappitānaṃ   samaṅgibhūtānaṃ
paricārayamānānaṃ    ayamantarākathā    udapādi   kiṃ   nu   kho   kāmānaṃ
agganti   .   tatrekacce   evamāhaṃsu   rūpā   kāmānaṃ   agganti .
Ekacce  evamāhaṃsu  saddā  kāmānaṃ  agganti  .  ekacce  evamāhaṃsu
gandhā   kāmānaṃ   agganti   .   ekacce   evamāhaṃsu  rasā  kāmānaṃ
agganti   .   ekacce   evamāhaṃsu   phoṭṭhabbā  kāmānaṃ  agganti .
Yato   kho   te   rājāno   nāsakkhiṃsu   aññamaññaṃ   saññāpetuṃ   atha
kho    rājā   pasenadikosalo   te   rājāno   etadavoca   āyāma
mārisā    yena    bhagavā   tenupasaṅkamissāma   upasaṅkamitvā   bhagavantaṃ
etamatthaṃ   paṭipucchissāma   yathā   no   bhagavā   byākarissati  tathā  naṃ
dhāreyyāmāti   2-   .   evaṃ  mārisāti  kho  te  rājāno  rañño
pasenadikosalassa paccassosuṃ.
     [360]  Atha  kho  te  pañca  rājāno  pasenadipamukhā yena bhagavā
tenupasaṅkamiṃsu     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinno   kho  rājā  pasenadikosalo  bhagavantaṃ
@Footnote: 1 Sī. Yu. eke .  2 Ma. dhāressantīti.

--------------------------------------------------------------------------------------------- page117.

Etadavoca idha bhante amhākaṃ pañcannaṃ rājūnaṃ pañcahi kāmaguṇehi samappitānaṃ samaṅgibhūtānaṃ paricārayamānānaṃ ayamantarākathā udapādi kiṃ nu kho kāmānaṃ agganti ekacce evamāhaṃsu rūpā kāmānaṃ agganti ekacce evamāhaṃsu saddā kāmānaṃ agganti ekacce evamāhaṃsu gandhā kāmānaṃ agganti ekacce evamāhaṃsu rasā kāmānaṃ agganti ekacce evamāhaṃsu phoṭṭhabbā kāmānaṃ agganti kiṃ nu kho bhante kāmānaṃ agganti. [361] Manāpapariyantaṃ khvāhaṃ mahārāja pañcasu kāmaguṇesu agganti vadāmi ye ca 1- mahārāja rūpā ekaccassa manāpā honti te ca 2- rūpā ekaccassa amanāpā honti yehi ca so rūpehi attamano hoti paripuṇṇasaṅkappo so tehi rūpehi aññaṃ rūpaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti te tassa rūpā paramā honti te tassa rūpā anuttarā honti . ye ca mahārāja saddā ... ye ca mahārāja gandhā ... Ye ca mahārāja rasā ... ye ca mahārāja phoṭṭhabbā ekaccassa manāpā honti te ca phoṭṭhabbā ekaccassa amanāpā honti yehi ca so phoṭṭhabbehi attamano hoti paripuṇṇasaṅkappo so tehi phoṭṭhabbehi aññaṃ phoṭṭhabbaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti te tassa phoṭṭhabbā paramā honti te @Footnote: 1 Sī. tañce. Ma. Yu. te ca . 2 Sī. va. . 3 Ma. Yu. yo.

--------------------------------------------------------------------------------------------- page118.

Tassa phoṭṭhabbā anuttarā hontīti. [362] Tena kho pana samayena candanaṅgaliko 1- upāsako tassaṃ parisāyaṃ nisinno hoti . atha kho candanaṅgaliko upāsako uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca paṭibhāti maṃ bhagavā paṭibhāti maṃ sugatāti . paṭibhātu taṃ candanaṅgalikāti bhagavā avoca . atha kho candanaṅgaliko upāsako bhagavantaṃ 2- sammukhā tadanurūpāya gāthāya abhitthavi padumaṃ yathā kokanadaṃ sugandhaṃ pāto siyā phullamavītagandhaṃ aṅgīrasaṃ passa virocamānaṃ tapantamādiccamivantalikkheti. [363] Atha kho te pañca rājāno candanaṅgalikaṃ upāsakaṃ pañcahi uttarāsaṅgehi acchādesuṃ . atha kho candanaṅgaliko upāsako tehi pañcahi uttarāsaṅgehi bhagavantaṃ acchādesīti.


             The Pali Tipitaka in Roman Character Volume 15 page 116-118. https://84000.org/tipitaka/read/roman_read.php?B=15&A=2223&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=2223&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=359&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=123              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=359              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3744              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3744              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]