ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                          Pañcamaṃ pabbatopamasuttaṃ
     [411]   Sāvatthīnidānaṃ   .   atha   kho   rājā  pasenadikosalo
divādivassa  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho  rājānaṃ  pasenadikosalaṃ
bhagavā    etadavoca    handa   kuto   nu   tvaṃ   mahārāja   āgacchasi
divādivassāti   .   yāni  tāni  bhante  raññaṃ  khattiyānaṃ  muddhāvasittānaṃ
issariyamadamattānaṃ       kāmagedhapariyuṭṭhitānaṃ      janapadatthāvariyappattānaṃ
mahantaṃ     paṭhavīmaṇḍalaṃ     abhivijiya     ajjhāvasantānaṃ     rājakaraṇīyāni
bhavanti tesvāhaṃ 2- etarahi ussukkaṃ āpannoti.
     [412]   Taṃ  kiṃ  maññasi  mahārāja  idha  te  puriso  āgaccheyya
puratthimāya    disāya   saddhāyiko   paccayiko   so   taṃ   upasaṅkamitvā
evaṃ  vadeyya  yagghe  mahārāja  jāneyya  3- ahaṃ āgacchāmi puratthimāya
disāya    tatthaddasaṃ    mahantaṃ    pabbataṃ    abbhasamaṃ    sabbe    pāṇe
nippothento   4-  āgacchati  yante  mahārāja  karaṇīyaṃ  taṃ  karohīti .
Atha   dutiyo   puriso   āgaccheyya   dakkhiṇāya   disāya   .pe.   atha
tatiyo   puriso   āgaccheyya   pacchimāya   disāya  .pe.  atha  catuttho
puriso   āgaccheyya   uttarāya   disāya   saddhāyiko   paccayiko   so
@Footnote: 1 Po. Ma. Yu. gajjitaṃ. 2 Ma. tesu khvāhaṃ. 3 Ma. Yu. jāneyyāsi. 4 Sī. Yu.
@nipuphoṭento. Ma. nipphothenuto.

--------------------------------------------------------------------------------------------- page147.

Taṃ upasaṅkamitvā evaṃ vadeyya yagghe mahārāja jāneyya 1- ahaṃ āgacchāmi uttarāya disāya tatthaddasaṃ mahantaṃ pabbataṃ abbhasamaṃ sabbe pāṇe nippothento āgacchati yante mahārāja karaṇīyaṃ taṃ karohīti . evarūpe te mahārāja mahati mahabbhaye samuppanne dāruṇe manussakkhaye 2- dullabhe manussatte kimassa karaṇīyanti . Evarūpe me bhante mahati mahabbhaye samuppanne dāruṇe manussakkhaye dullabhe manussatte kimassa karaṇīyaṃ aññatra dhammacariyāya aññatra samacariyāya aññatra kusalakiriyāya aññatra puññakiriyāyāti. [413] Ārocemi kho te mahārāja paṭivedemi kho te mahārāja adhivattati kho taṃ mahārāja jarāmaraṇaṃ adhivattamāne ca te mahārāja jarāmaraṇe kimassa karaṇīyanti . adhivattamāne ca me bhante jarāmaraṇe kimassa karaṇīyaṃ aññatra dhammacariyāya aññatra samacariyāya aññatra kusalakiriyāya aññatra puññakiriyāya yāni tāni bhante raññaṃ khattiyānaṃ muddhāvasittānaṃ issariyamadamattānaṃ kāmagedhapariyuṭṭhitānaṃ janapadatthāvariyappattānaṃ mahantaṃ paṭhavīmaṇḍalaṃ abhivijiya ajjhāvasantānaṃ hatthiyuddhāni bhavanti tesampi bhante hatthiyuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe yānipi tāni bhante raññaṃ khattiyānaṃ muddhāvasittānaṃ .pe. ajjhāvasantānaṃ assayuddhāni bhavanti .pe. rathayuddhāni @Footnote: 1 Ma. Yu. jāneyyāsi. 2 Ma. manussakāye.

--------------------------------------------------------------------------------------------- page148.

Bhavanti .pe. pattiyuddhāni bhavanti tesampi bhante pattiyuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe santi kho pana bhante imasmiṃ rājakule mantino mahāmattā ye pahonti āgate paccatthike mantehi bhedayituṃ tesampi bhante mantayuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe saṃvijjati kho pana bhante imasmiṃ rājakule pahūtaṃ hiraññasuvaṇṇaṃ bhūmigatañceva vehāsaṭṭhañca yena mayaṃ pahoma āgate paccatthike dhanena upalāpetuṃ tesampi bhante dhanayuddhānaṃ natthi gati natthi visayo adhivattamāne jarāmaraṇe adhivattamāne ca me bhante jarāmaraṇe kimassa karaṇīyaṃ aññatra dhammacariyāya aññatra samacariyāya aññatra kusalakiriyāya aññatra puññakiriyāyāti. [414] Evametaṃ mahārāja evametaṃ adhivattamāne ca te jarāmaraṇe kimassa karaṇīyaṃ aññatra dhammacariyāya aññatra samacariyāya aññatra kusalakiriyāya aññatra puññakiriyāyāti. [415] Idamavoca bhagavā .pe. Satthā yathāpi selā vipulā nabhaṃ āhacca pabbatā samantā anupariyeyyuṃ nippothentā 1- catuddisā evaṃ jarā ca maccu ca adhivattanti pāṇino khattiye brāhmaṇe vesse sudde caṇḍālapukkuse @Footnote: 1 Po. Ma. Yu. nippothenuto.

--------------------------------------------------------------------------------------------- page149.

Na kiñci 1- parivajjeti sabbamevābhimaddati na tattha hatthīnaṃ bhūmi na rathānaṃ na pattiyā na cāpi mantayuddhena sakkā jetuṃ dhanena vā tasmā hi paṇḍito poso sampassaṃ atthamattano buddhe dhamme ca saṅghe ca dhīro saddhaṃ nivesaye yo dhammacārī 2- kāyena vācāya uda cetasā idheva naṃ pasaṃsanti pecca sagge pamodatīti. Kosalasaṃyuttaṃ samattaṃ. Tassuddānaṃ puggalo ayyikā loko issatthaṃ pabbatopamaṃ 3- desitaṃ buddhaseṭṭhena imaṃ kosalapañcakaṃ. ---------------- @Footnote: 1 kañcītipi pāṭhena bhavitabbaṃ. 2 Ma. yo dhammaṃ cari kāyena. 3 Ma. pabbatūpamā.


             The Pali Tipitaka in Roman Character Volume 15 page 146-149. https://84000.org/tipitaka/read/roman_read.php?B=15&A=2831&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=2831&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=411&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=136              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=411              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4153              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4153              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]