ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                             Tatiyaṃ sakalikasuttaṃ
     [452]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
maddakucchismiṃ   migadāye   .   tena  kho  pana  samayena  bhagavato  pādo
sakalikāya   khato   hoti   .   bhusā   sudaṃ   bhagavato  vedanā  vattanti
sārīrikā   dukkhā   tibbā   kharā   kaṭukā  asātā  amanāpā  .  tā
sudaṃ   bhagavā   sato  sampajāno  adhivāseti  avihaññamāno  .  atha  kho
bhagavā   catugguṇaṃ   saṅghāṭiṃ   paññapetvā   dakkhiṇena  passena  sīhaseyyaṃ
Kappesi pādena pādaṃ accādhāya sato sampajāno.
     [453]   Atha   kho   māro  pāpimā  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi
               mandiyā nu [1]- sesi udāhu kāveyyamatto
               atthā nu te sampacurā na santi
               eko vivitte sayanāsanamhi
               niddāmukho 2- kimidaṃ soppasevāti.
     [454] Na mandiyā sayāmi nāpi kāveyyamatto
               atthaṃ sameccāhamapetasoko
               eko vivitte sayanāsanamhi
               sayāmahaṃ sabbabhūtānukampī
               yesampi sallaṃ urasi paviṭṭhaṃ
               muhuṃ muhuṃ hadayaṃ sevamānaṃ 3-
               tepīdha soppaṃ labhare sasallā
               kasmā 4- ahaṃ na supe vītasallo
               jaggaṃ na saṅkemi 5- napi bhemi sottuṃ
               rattindivā nānutapanti māmaṃ
               hāniṃ na passāmi kuhiñci loke
               tasmā supe sabbabhūtānukampīti.
@Footnote: 1 Ma. etthantare khosaddo atthi. 2 Sī. niddāsi kho. 3 Ma. Yu. vedhamānaṃ.
@4 Po. Ma. tasmā. 5 Ma. Yu. na saṅkenapi.
Atha   kho   māro   pāpimā  jānāti  maṃ  bhagavā  jānāti  maṃ  sugatoti
dukkhī dummano tatthevantaradhāyīti.



             The Pali Tipitaka in Roman Character Volume 15 page 161-163. https://84000.org/tipitaka/read/roman_read.php?B=15&A=3129              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=3129              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=452&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=149              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=452              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4388              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4388              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]