ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                           Sattamaṃ āyatanasuttaṃ
     [464]  Ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati mahāvane kūṭāgāra-
sālāyaṃ   .   tena   kho   pana  samayena  bhagavā  channaṃ  phassāyatanānaṃ
upādāya  bhikkhū  4-  dhammiyā  kathāya  sandasseti  samādapeti samuttejeti
sampahaṃseti   .   te   ca   bhikkhū   aṭṭhikatvā  manasikatvā  sabbacetaso
samannāharitvā ohitasotā dhammaṃ suṇanti.
     {464.1}   Atha   kho   mārassa  pāpimato  etadahosi  ayaṃ  kho
samaṇo    gotamo    channaṃ    phassāyatanānaṃ    upādāya    bhikkhū   4-
dhammiyā      kathāya      sandasseti      samādapeti      samuttejeti
@Footnote: 1 Ma. Yu. na so. 2 Ma. saññā. 3 sabbasaññojanātigaṃ. 4 Ma. bhikkhūnaṃ.
Sampahaṃseti    te    ca   bhikkhū   aṭṭhikatvā   manasikatvā   sabbacetaso
samannāharitvā     ohitasotā    dhammaṃ    suṇanti    yannūnāhaṃ    yena
samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyāti.
     [465]   Atha   kho   māro  pāpimā  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavato   avidūre   mahantaṃ   bhayabheravaṃ   saddaṃ   akāsi
apissudaṃ   paṭhavī   maññe   udrīyatīti  1-  .  atha  kho  aññataro  bhikkhu
aññataraṃ    bhikkhuṃ    etadavoca   bhikkhu   bhikkhu   esā   paṭhavī   maññe
udrīyatīti   .   evaṃ   vutte   bhagavā   taṃ   bhikkhuṃ  etadavoca  nesā
bhikkhu   paṭhavī   udrīyati   māro  eso  pāpimā  tumhākaṃ  vicakkhukammāya
āgatoti.
     [466]   Atha   kho   bhagavā  māro  ayaṃ  pāpimā  iti  viditvā
māraṃ pāpimantaṃ gāthāya ajjhabhāsi
          rūpā saddā gandhā rasā      phassā dhammā ca kevalā
          etaṃ lokāmisaṃ ghoraṃ             ettha loko vimucchito
          etañca samatikkamma           sato buddhassa sāvako
          māradheyyamatikkamma            ādiccova virocatīti.
Atha kho māro .pe. Tatthevantaradhāyīti.



             The Pali Tipitaka in Roman Character Volume 15 page 165-166. https://84000.org/tipitaka/read/roman_read.php?B=15&A=3211              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=3211              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=464&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=153              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=464              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4433              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4433              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]