ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                              Navamaṃ kassakasuttaṃ
     [470]  Sāvatthīnidānaṃ  .  tena  kho  pana  samayena  bhagavā  bhikkhū
nibbānapaṭisaṃyuttāya   dhammiyā  kathāya  sandasseti  samādapeti  samuttejeti
@Footnote: 1 Po. Ma. kumārikānaṃ. 2 Ma. etthantare tavanti dissati.
Sampahaṃseti   .   te   ca   bhikkhū   aṭṭhikatvā  manasikatvā  sabbacetaso
samannāharitvā   ohitasotā   dhammaṃ   suṇanti   .   atha   kho  mārassa
pāpimato  etadahosi  ayaṃ  kho  samaṇo  gotamo  bhikkhū nibbānapaṭisaṃyuttāya
dhammiyā  kathāya  .pe.  yannūnāhaṃ  yena  samaṇo  gotamo tenupasaṅkameyyaṃ
vicakkhukammāyāti.
     [471]   Atha   kho   māro   pāpimā  kassakavaṇṇaṃ  abhinimminitvā
mahantaṃ   naṅgalaṃ  khandhe  karitvā  dīghaṃ  pācanayaṭṭhiṃ  gahetvā  haṭahaṭakeso
sāṇasāṭakanivattho  1-  kaddamamakkhitehi  pādehi  yena  bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   etadavoca  api  samaṇa  balibadde  addasāti .
Kiṃ   pana   pāpima  te  balibaddehīti  .  mameva  samaṇa  cakkhu  mama  rūpā
mama    cakkhusamphassaviññāṇāyatanaṃ   kuhiṃ   me   samaṇa   gantvā   mokkhasi
mameva   samaṇa   sotaṃ   mama   saddā   .pe.  mameva  samaṇa  ghānaṃ  mama
gandhā   .pe.   mameva  samaṇa  jivhā  mama  rasā  .pe.  mameva  samaṇa
kāyo   mama   phoṭṭhabbā  .pe.  mameva  samaṇa  mano  mama  dhammā  mama
manosamphassaviññāṇāyatanaṃ kuhiṃ me samaṇa gantvā mokkhasīti.
     [472]   Taveva   pāpima   cakkhuṃ  tava   rūpā  tava  cakkhusamphassa-
viññāṇāyatanaṃ   yattha   ca  kho  pāpima  natthi  cakkhu  natthi  rūpā  natthi
cakkhusamphassaviññāṇāyatanaṃ     agati     tava    tattha    pāpima    taveva
@Footnote: 1 Yu. sāṇasāṭinivattho.
Pāpima   sotaṃ  tava  saddā  tava  sotasamphassaviññāṇāyatanaṃ  yattha  ca  kho
pāpima   natthi   sotaṃ   natthi   saddā   natthi   sotasamphassaviññāṇāyatanaṃ
agati  tava  tattha  pāpima  taveva  pāpima ghānaṃ tava gandhā tava ghānasamphassa-
viññāṇāyatanaṃ  yattha  ca  kho  pāpima  natthi  ghānaṃ   natthi  gandhā  natthi
ghānasamphassaviññāṇāyatanaṃ   agati   tava   tattha    pāpima   taveva  pāpima
jivhā  tava  rasā  tava  jivhāsamphassaviññāṇāyatanaṃ   .pe.  taveva pāpima
kāyo   tava   phoṭṭhabbā   tava  kāyasamphassaviññāṇāyatanaṃ  .pe.  taveva
pāpima  mano  tava  dhammā  tava  manosamphassaviññāṇāyatanaṃ   yattha  ca  kho
pāpima   natthi   mano   natthi   dhammā   natthi   manosamphassaviññāṇāyatanaṃ
agati tava tattha pāpimāti.
     [473] Yaṃ vadanti mamayidanti     ye vadanti mamanti ca
          ettha ce te mano atthi       na me samaṇa mokkhasīti.
     [474] Yaṃ vadanti na taṃ mayhaṃ      ye vadanti na te ahaṃ
          evaṃ pāpima jānāhi            na me maggampi dakkhasīti.
Atha kho māro pāpimā .pe. Tatthevantaradhāyīti.



             The Pali Tipitaka in Roman Character Volume 15 page 167-169. https://84000.org/tipitaka/read/roman_read.php?B=15&A=3259              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=3259              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=470&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=155              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=470              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4471              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4471              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]