ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                              Navamaṃ kassakasuttaṃ
     [470]  Sāvatthīnidānaṃ  .  tena  kho  pana  samayena  bhagavā  bhikkhū
nibbānapaṭisaṃyuttāya   dhammiyā  kathāya  sandasseti  samādapeti  samuttejeti
@Footnote: 1 Po. Ma. kumārikānaṃ. 2 Ma. etthantare tavanti dissati.

--------------------------------------------------------------------------------------------- page168.

Sampahaṃseti . te ca bhikkhū aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasotā dhammaṃ suṇanti . atha kho mārassa pāpimato etadahosi ayaṃ kho samaṇo gotamo bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya .pe. yannūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyāti. [471] Atha kho māro pāpimā kassakavaṇṇaṃ abhinimminitvā mahantaṃ naṅgalaṃ khandhe karitvā dīghaṃ pācanayaṭṭhiṃ gahetvā haṭahaṭakeso sāṇasāṭakanivattho 1- kaddamamakkhitehi pādehi yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca api samaṇa balibadde addasāti . Kiṃ pana pāpima te balibaddehīti . mameva samaṇa cakkhu mama rūpā mama cakkhusamphassaviññāṇāyatanaṃ kuhiṃ me samaṇa gantvā mokkhasi mameva samaṇa sotaṃ mama saddā .pe. mameva samaṇa ghānaṃ mama gandhā .pe. mameva samaṇa jivhā mama rasā .pe. mameva samaṇa kāyo mama phoṭṭhabbā .pe. mameva samaṇa mano mama dhammā mama manosamphassaviññāṇāyatanaṃ kuhiṃ me samaṇa gantvā mokkhasīti. [472] Taveva pāpima cakkhuṃ tava rūpā tava cakkhusamphassa- viññāṇāyatanaṃ yattha ca kho pāpima natthi cakkhu natthi rūpā natthi cakkhusamphassaviññāṇāyatanaṃ agati tava tattha pāpima taveva @Footnote: 1 Yu. sāṇasāṭinivattho.

--------------------------------------------------------------------------------------------- page169.

Pāpima sotaṃ tava saddā tava sotasamphassaviññāṇāyatanaṃ yattha ca kho pāpima natthi sotaṃ natthi saddā natthi sotasamphassaviññāṇāyatanaṃ agati tava tattha pāpima taveva pāpima ghānaṃ tava gandhā tava ghānasamphassa- viññāṇāyatanaṃ yattha ca kho pāpima natthi ghānaṃ natthi gandhā natthi ghānasamphassaviññāṇāyatanaṃ agati tava tattha pāpima taveva pāpima jivhā tava rasā tava jivhāsamphassaviññāṇāyatanaṃ .pe. taveva pāpima kāyo tava phoṭṭhabbā tava kāyasamphassaviññāṇāyatanaṃ .pe. taveva pāpima mano tava dhammā tava manosamphassaviññāṇāyatanaṃ yattha ca kho pāpima natthi mano natthi dhammā natthi manosamphassaviññāṇāyatanaṃ agati tava tattha pāpimāti. [473] Yaṃ vadanti mamayidanti ye vadanti mamanti ca ettha ce te mano atthi na me samaṇa mokkhasīti. [474] Yaṃ vadanti na taṃ mayhaṃ ye vadanti na te ahaṃ evaṃ pāpima jānāhi na me maggampi dakkhasīti. Atha kho māro pāpimā .pe. Tatthevantaradhāyīti.


             The Pali Tipitaka in Roman Character Volume 15 page 167-169. https://84000.org/tipitaka/read/roman_read.php?B=15&A=3259&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=3259&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=470&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=155              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=470              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4471              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4471              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]