ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                               Tatiyaṃ gotamīsuttaṃ
     [528]  Sāvatthīnidānaṃ  .  atha  kho  kisāgotamī bhikkhunī pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisi   sāvatthiyaṃ
piṇḍāya    caritvā    pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   andhavanaṃ
tenupasaṅkami    divāvihārāya    andhavanaṃ    ajjhogahetvā    aññatarasmiṃ
rukkhamūle divāvihāraṃ nisīdi.
     [529]   Atha  kho  māro  pāpimā  kisāgotamiyā  bhikkhuniyā  bhayaṃ
chambhitattaṃ   lomahaṃsaṃ   uppādetukāmo   samādhimhā   cāvetukāmo  yena
kisāgotamī    bhikkhunī   tenupasaṅkami   upasaṅkamitvā   kisāgotamiṃ   bhikkhuniṃ
gāthāya ajjhabhāsi
          Kiṃ nu tvaṃ hataputtāva             ekamāsī rudammukhī
          vanamajjhagatā ekā              purisaṃ nu gavesasīti.
     [530]   Atha   kho  kisāgotamiyā  bhikkhuniyā  etadahosi  ko  nu
kho   ayaṃ   manusso   vā  amanusso  vā  gāthaṃ  bhāsatīti  .  atha  kho
kisāgotamiyā   bhikkhuniyā   etadahosi   māro   kho  ayaṃ  pāpimā  mama
bhayaṃ   chambhitattaṃ   lomahaṃsaṃ   uppādetukāmo   samādhimhā   cāvetukāmo
gāthaṃ   bhāsatīti   .   atha   kho   kisāgotamī  bhikkhunī  māro  kho  ayaṃ
pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi ajjhabhāsi
          accantaṃ hataputtamhi           purisā etadantikā
          na socāmi na rodāmi            na taṃ bhāyāmi āvuso
          sabbattha vihitā 1- nandi     tamokkhandho padālito
          jetvāna maccuno senaṃ          viharāmi anāsavāti.
Atha   kho   māro   pāpimā   jānāti   maṃ  kisāgotamī  bhikkhunīti  dukkhī
dummano tatthevantaradhāyīti.



             The Pali Tipitaka in Roman Character Volume 15 page 190-191. https://84000.org/tipitaka/read/roman_read.php?B=15&A=3690              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=3690              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=528&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=164              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=528              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4710              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4710              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]