ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                              Dasamaṃ vajirāsuttaṃ
     [552]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   atha   kho   vajirā  bhikkhunī
@Footnote:1-2-4 Ma. Yu. kvanu. 3 Yu. kvañca. 4 Ma. Yu. attakataṃ. 6 Po. Ma. Yu. parakataṃ.
Pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya    sāvatthiṃ    piṇḍāya
pāvisi     sāvatthiyaṃ    piṇḍāya    caritvā    pacchābhattaṃ    piṇḍapāta-
paṭikkantā    yena    andhavanaṃ   tenupasaṅkami   divāvihārāya   andhavanaṃ
ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
     [553]  Atha  kho  māro  pāpimā  vajirāya bhikkhuniyā bhayaṃ chambhitattaṃ
lomahaṃsaṃ  uppādetukāmo  samādhimhā  cāvetukāmo  yena  vajirā  bhikkhunī
tenupasaṅkami upasaṅkamitvā vajiraṃ bhikkhuniṃ gāthāya ajjhabhāsi
          kenāyaṃ pakato satto              kvaci 1- sattassa kārako
          kvaci 2- satto samuppanno   kvaci 3- satto nirujjhatīti.
     [554]  Atha  kho  vajirāya  bhikkhuniyā  etadahosi  ko  nu  khvāyaṃ
manusso   vā   amanusso   vā   gāthaṃ  bhāsatīti  .  atha  kho  vajirāya
bhikkhuniyā   etadahosi   māro   kho  ayaṃ  pāpimā  mama  bhayaṃ  chambhitattaṃ
lomahaṃsaṃ   uppādetukāmo   samādhimhā  cāvetukāmo  gāthaṃ  bhāsatīti .
Atha   kho   vajirā   bhikkhunī   māro  ayaṃ  pāpimā  iti  viditvā  māraṃ
pāpimantaṃ gāthāhi ajjhabhāsi
          kiṃ nu sattoti pacceti 4-      māra diṭṭhigataṃ nu te
          suddhasaṅkhārapuñjo yaṃ           nayidha sattupalabbhati
          yathā hi aṅgasambhārā           hoti saddo ratho iti
          evaṃ khandhesu santesu            hoti sattoti sammati 5-
@Footnote:1-2-3 Po. Ma. Yu. kuvaṃ .   4 Po. Ma. Yu. paccesi .  5 Ma. Yu. sammuti.
          Dukkhameva hi sambhoti             dukkhaṃ tiṭṭhati veti ca
          nāññatra dukkhā sambhoti    nāññatra dukkhā nirujjhatīti.
Atha   kho   māro   pāpimā   jānāti   maṃ   vajirā   bhikkhunīti   dukkhī
dummano tatthevantaradhāyīti.
                          Bhikkhunīsaṃyuttaṃ samattaṃ.
                                  Tassuddānaṃ
          āḷavikā ca somā ca             gotamī vijayā saha
          uppalavaṇṇā ca cālā ca      upacālā sīsupacālā
          selā vajirāya te dasāti.
                                 ---------------



             The Pali Tipitaka in Roman Character Volume 15 page 197-199. https://84000.org/tipitaka/read/roman_read.php?B=15&A=3842              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=3842              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=552&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=171              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=552              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4791              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4791              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]