ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                    Pañcamaṃ aparādiṭṭhisuttaṃ
     [573]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
aññatarassa    brahmuno    evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   hoti
natthi so samaṇo vā brāhmaṇo vā yo idha āgaccheyyāti.
@Footnote: 1 Ma. Yu. manussakamyā. 2 pamocayittha. 3 Po. Ma. itisaddo atthi.

--------------------------------------------------------------------------------------------- page212.

[574] Atha kho bhagavā tassa brahmuno cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso .pe. tasmiṃ brahmaloke pāturahosi. Atha kho bhagavā tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā. [575] Atha kho āyasmato mahāmoggallānassa etadahosi kahaṃ nu kho bhagavā etarahi viharatīti . addasā kho āyasmā mahāmoggallāno bhagavantaṃ dibbena cakkhunā visuddhena atikkantamānusakena tassa brahmuno uparivehāsaṃ pallaṅkena nisinnaṃ tejodhātuṃ samāpannaṃ disvāna seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi . Atha kho āyasmā mahāmoggallāno puratthimaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcatarakaṃ 1- bhagavato. [576] Atha kho āyasmato mahākassapassa etadahosi kahaṃ nu kho bhagavā etarahi viharatīti . addasā kho āyasmā mahākassapo bhagavantaṃ dibbena cakkhunā .pe. disvāna seyyathāpi nāma balavā puriso .pe. evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi . atha kho āyasmā mahākassapo dakkhiṇaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcatarakaṃ 2- bhagavato. @Footnote: 1-2 Ma. Yu. nīcataraṃ.

--------------------------------------------------------------------------------------------- page213.

[577] Atha kho āyasmato mahākappinassa etadahosi kahaṃ nu kho bhagavā etarahi viharatīti . Atha [1]- kho āyasmā mahākappino bhagavantaṃ dibbena cakkhunā .pe. tejodhātuṃ samāpannaṃ disvāna seyyathāpi nāma balavā puriso .pe. evameva jetavane antarahito tasmiṃ brahmaloke pāturahosi . atha kho āyasmā mahākappino pacchimaṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcatarakaṃ bhagavato. [578] Atha kho āyasmato anuruddhassa etadahosi kahaṃ nu kho bhagavā etarahi viharatīti . addasā kho āyasmā anuruddho .pe. tejodhātuṃ samāpannaṃ disvāna seyyathāpi nāma balavā puriso .pe. tasmiṃ brahmaloke pāturahosi . atha kho āyasmā anuruddho uttaraṃ disaṃ nissāya tassa brahmuno uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ samāpajjitvā nīcatarakaṃ bhagavato. [579] Atha kho āyasmā mahāmoggallāno [2]- brahmānaṃ gāthāya ajjhabhāsi ajjāpi te āvuso sā diṭṭhi yā te diṭṭhi pure ahu passasi vītivattantaṃ brahmaloke parāyananti. 3- [580] Na me mārisa sā diṭṭhi yā me diṭṭhi pure ahu passāmi vītivattantaṃ brahmaloke parāyanaṃ 4- svāhaṃ ajja kathaṃ vajjaṃ ahaṃ niccomhi sassatoti. @Footnote: 1-2 Ma. Yu. etthantare taṃ iti dissati . 3-4 Ma. Yu. pabhassaranti.

--------------------------------------------------------------------------------------------- page214.

[581] Atha kho bhagavā taṃ brahmānaṃ saṃvejetvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva tasmiṃ brahmaloke antarahito jetavane pāturahosi . atha kho so brahmā aññataraṃ brahmapārisajjaṃ āmantesi ehi tvaṃ mārisa yenāyasmā mahāmoggallāno tenupasaṅkama upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ evaṃ vadehi atthi nu kho mārisa moggallāna aññepi tassa bhagavato sāvakā evaṃmahiddhikā evaṃmahānubhāvā seyyathāpi nāma 1- bhavaṃ moggallāno kassapo kappino anuruddhoti . evaṃ mārisāti kho so brahmapārisajjo tassa brahmuno paṭissuṇitvā 2- seyyathāpi nāma balavā puriso .pe. evameva tasmiṃ brahmaloke antarahito āyasmato mahāmoggallānassa purato pāturahosi. [582] Atha kho so brahmapārisajjo āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito so brahmapārisajjo āyasmantaṃ mahāmoggallānaṃ etadavoca atthi nu mārisa .pe. Anuruddhoti. [583] Atha kho āyasmā mahāmoggallāno [3]- brahmapārisajjaṃ gāthāya ajjhabhāsi tevijjā iddhipattā ca cetopariyāyakovidā khīṇāsavā arahanto bahū buddhassa sāvakāti. @Footnote: 1 Po. Ma. Yu. nāmasaddo natthi . 2 Ma. Yu. paṭissutvā. 3 Ma. Yu. etthantare @taṃ iti dissati.

--------------------------------------------------------------------------------------------- page215.

[584] Atha kho so brahmapārisajjo āyasmato mahāmoggallānassa bhāsitaṃ abhinanditvā anumoditvā yena so brahmā tenupasaṅkami upasaṅkamitvā taṃ brahmānaṃ etadavoca āyasmā mārisa mahāmoggallāno evamāha tevijjā iddhipattā ca cetopariyāyakovidā khīṇāsavā arahanto bahū buddhassa sāvakāti. [585] Idamavoca so brahmapārisajjo attamano ca so brahmā tassa brahmapārisajjassa bhāsitaṃ abhinandīti.


             The Pali Tipitaka in Roman Character Volume 15 page 211-215. https://84000.org/tipitaka/read/roman_read.php?B=15&A=4118&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=4118&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=573&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=176              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=573              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5235              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5235              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]