ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                  Satullapakāyikavaggo catuttho
                            -----------
                      paṭhamaṃ sabbhisuttaṃ
     [78]  Evamme  sutaṃ  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa   ārāme   .   atha   kho   sambahulā   satullapakāyikā
devatāyo   abhikkantāya   rattiyā   abhikkantavaṇṇā  kevalakappaṃ  jetavanaṃ
obhāsetvā    yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhaṃsu.
     [79]  Ekamantaṃ  ṭhitā  kho  ekā  devatā  bhagavato santike imaṃ
gāthaṃ abhāsi
              sabbhireva samāsetha              sabbhi kubbetha santhavaṃ
              sataṃ saddhammamaññāya         seyyo hoti na pāpiyoti.
     [80] Atha kho aparā devatā bhagavato   santike imaṃ gāthaṃ abhāsi
              sabbhireva samāsetha              sabbhi kubbetha santhavaṃ
              sataṃ saddhammamaññāya         paññaṃ 1- labhati nāññatoti.
     [81] Atha kho aparā devatā bhagavato   santike imaṃ gāthaṃ abhāsi
              sabbhireva samāsetha              sabbhi kubbetha santhavaṃ
              sataṃ saddhammamaññāya          sokamajjhe na socatīti.
     [82] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
@Footnote: 1 Ma. Yu. paññā.
              Sabbhireva samāsetha               sabbhi kubbetha santhavaṃ
              sataṃ saddhammamaññāya          ñātimajjhe virocatīti.
     [83] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
              sabbhireva samāsetha              sabbhi kubbetha santhavaṃ
              sataṃ saddhammamaññāya          sattā gacchanti sugatinti.
     [84] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
              sabbhireva samāsetha              sabbhi kubbetha santhavaṃ
              sataṃ saddhammamaññāya          sattā tiṭṭhanti sātatanti.
Atha   kho   aparā  devatā  bhagavantaṃ  etadavoca  kassa  nu  kho  bhagavā
subhāsitanti.
     [85] Sabbāsaṃ vo subhāsitaṃ pariyāyena apica mamāpi suṇātha
              sabbhireva samāsetha               sabbhi kubbetha santhavaṃ
              sataṃ saddhammamaññāya          sabbadukkhā pamuccatīti. [1]-



             The Pali Tipitaka in Roman Character Volume 15 page 24-25. https://84000.org/tipitaka/read/roman_read.php?B=15&A=424              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=424              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=78&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=31              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=78              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1413              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1413              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]