ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

page24.

Satullapakāyikavaggo catuttho ----------- paṭhamaṃ sabbhisuttaṃ [78] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. [79] Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi sabbhireva samāsetha sabbhi kubbetha santhavaṃ sataṃ saddhammamaññāya seyyo hoti na pāpiyoti. [80] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi sabbhireva samāsetha sabbhi kubbetha santhavaṃ sataṃ saddhammamaññāya paññaṃ 1- labhati nāññatoti. [81] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi sabbhireva samāsetha sabbhi kubbetha santhavaṃ sataṃ saddhammamaññāya sokamajjhe na socatīti. [82] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi @Footnote: 1 Ma. Yu. paññā.

--------------------------------------------------------------------------------------------- page25.

Sabbhireva samāsetha sabbhi kubbetha santhavaṃ sataṃ saddhammamaññāya ñātimajjhe virocatīti. [83] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi sabbhireva samāsetha sabbhi kubbetha santhavaṃ sataṃ saddhammamaññāya sattā gacchanti sugatinti. [84] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi sabbhireva samāsetha sabbhi kubbetha santhavaṃ sataṃ saddhammamaññāya sattā tiṭṭhanti sātatanti. Atha kho aparā devatā bhagavantaṃ etadavoca kassa nu kho bhagavā subhāsitanti. [85] Sabbāsaṃ vo subhāsitaṃ pariyāyena apica mamāpi suṇātha sabbhireva samāsetha sabbhi kubbetha santhavaṃ sataṃ saddhammamaññāya sabbadukkhā pamuccatīti. [1]-


             The Pali Tipitaka in Roman Character Volume 15 page 24-25. https://84000.org/tipitaka/read/roman_read.php?B=15&A=424&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=424&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=78&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=31              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=78              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1413              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1413              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]