ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                               Catutthaṃ aruṇavatīsuttaṃ
     [613]  Ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati  .pe.  tatra  kho
bhagavā   bhikkhū   āmantesi  bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato
paccassosuṃ.
     [614]   Bhagavā   etadavoca   bhūtapubbaṃ   bhikkhave  rājā  ahosi
aruṇavā   nāma   .   rañño   kho   pana   bhikkhave  aruṇavato  aruṇavatī
nāma  rājadhānī  ahosi  .  aruṇavatiṃ  kho  pana  bhikkhave rājadhāniṃ 5- sikhī
@Footnote: 1 Ma. sariṃsapā. 2 thanayati. 3 Ma. Yu. idaṃ hi 4 Yu. ottape. 5 aruṇavatiyaṃ
@... rājadhāniyaṃ.
Bhagavā   arahaṃ   sammāsambuddho   upanissāya   vihāsi   .   sikhissa  kho
pana   bhikkhave   bhagavato   arahato  sammāsambuddhassa  abhibhū  sambhavaṃ  nāma
sāvakayugaṃ ahosi aggayugaṃ bhaddayugaṃ 1-.
     [615]   Atha   kho   bhikkhave  sikhī  bhagavā  arahaṃ  sammāsambuddho
abhibhuṃ    bhikkhuṃ    āmantesi    āyāma    brāhmaṇa   yena   aññataro
brahmaloko   tenupasaṅkamissāma   yāva   bhattassa   kālo  bhavissatīti .
Evaṃ   bhanteti   kho   bhikkhave   abhibhū  bhikkhu  sikhissa  bhagavato  arahato
sammāsambuddhassa  paccassosi  .  atha  kho  bhikkhave  sikhī  ca  2-  bhagavā
arahaṃ   sammāsambuddho  abhibhū  ca  bhikkhu  seyyathāpi  nāma  balavā  puriso
sammiñjitaṃ   vā   bāhaṃ   pasāreyya   pasāritaṃ   vā  bāhaṃ  sammiñjeyya
evameva    aruṇavatiyā   rājadhāniyā   antarahitā   tasmiṃ   brahmaloke
pāturahesuṃ   .   atha   kho  bhikkhave  sikhī  bhagavā  arahaṃ  sammāsambuddho
abhibhuṃ    bhikkhuṃ    āmantesi    paṭibhātu    brāhmaṇa    brahmuno    ca
brahmaparisāya    ca    brahmapārisajjānañca   dhammī   kathāti   .   evaṃ
bhanteti    kho    bhikkhave   abhibhū   bhikkhu   sikhissa   bhagavato   arahato
sammāsambuddhassa       paṭissutvā       brahmānañca      brahmaparisañca
brahmapārisajje    ca    dhammiyā    kathāya    sandassesi    samādapesi
samuttejesi sampahaṃsesi.
     [616]   Tatra   sudaṃ   bhikkhave   brahmā   ca   brahmaparisā  ca
brahmapārisajjā   ca   ujjhāyanti  khīyanti  vipācenti  acchariyaṃ  vata  bho
abbhūtaṃ   vata   bho   kathañhi   nāma   satthari  sammukhībhūte  sāvako  dhammaṃ
@Footnote: 1 Ma. Yu. aggabhaddayugaṃ .  2 Po. Ma. Yu. casaddo natthi.
Desessatīti   .   atha  kho  bhikkhave  sikhī  bhagavā  arahaṃ  sammāsambuddho
abhibhuṃ   bhikkhuṃ   āmantesi   ujjhāyanti   kho   te   brāhmaṇa  brahmā
ca   brahmaparisā   ca   brahmapārisajjā   ca  acchariyaṃ  vata  bho  abbhūtaṃ
vata   bho  kathañhi  nāma  satthari  sammukhībhūte  sāvako  dhammaṃ  desessatīti
tenahi     tvaṃ     brāhmaṇa     bhiyyoso     mattāya    brahmānañca
brahmaparisañca   brahmapārisajje   ca  saṃvejehīti  .  evaṃ  bhanteti  kho
bhikkhave    abhibhū   bhikkhu   sikhissa   bhagavato   arahato   sammāsambuddhassa
paṭissutvā    dissamānenapi   kāyena   dhammaṃ   desesi   adissamānenapi
kāyena    dhammaṃ    desesi   dissamānenapi   heṭṭhimena   upaḍḍhakāyena
adissamānenapi    1-    uparimena    upaḍḍhakāyena    dhammaṃ    desesi
dissamānenapi    uparimena    upaḍḍhakāyena   adissamānenapi   heṭṭhimena
upaḍḍhakāyena dhammaṃ desesi.
     [617]   Tatra   sudaṃ   bhikkhave   brahmā   ca   brahmaparisā  ca
brahmapārisajjā   ca   acchariyabbhūtacittajātā   ahesuṃ  acchariyaṃ  vata  bho
abbhūtaṃ    vata   bho   samaṇassa   mahiddhikatā   mahānubhāvatāti   .   atha
kho   bhikkhave   2-   abhibhū  bhikkhu  sikhiṃ  bhagavantaṃ  arahantaṃ  sammāsambuddhaṃ
etadavoca     abhijānāmi    khvāhaṃ    bhante    bhikkhusaṅghassa    majjhe
evarūpiṃ   vācaṃ   bhāsitā   pahomi   khvāhaṃ  āvuso  brahmaloke  ṭhito
sahassīlokadhātuṃ   sarena   viññāpetunti   .   etassa  brāhmaṇa  kālo
etassa   brāhmaṇa   kālo   yaṃ   tvaṃ   brāhmaṇa   brahmaloke  ṭhito
@Footnote: 1 Po. Ma. Yu. pisaddo natthi. 2 Po. Ma. Yu. bhikkhaveti ālapanapadaṃ na dissati.
Sahassīlokadhātuṃ  sarena  viññāpeyyāsīti  .  evaṃ  bhanteti  kho  bhikkhave
abhibhū   bhikkhu   sikhissa   bhagavato   arahato   sammāsambuddhassa  paṭissutvā
brahmaloke ṭhito imā gāthāyo abhāsi
          ārabbhatha nikkamatha 1-         yuñjatha buddhasāsane
          dhunātha maccuno senaṃ            naḷāgāraṃva kuñjaro
          yo imasmiṃ dhammavinaye          appamatto vihessati 2-
          pahāya jātisaṃsāraṃ                dukkhassantaṃ karissatīti.
     [618]  Atha  kho  bhikkhave  sikhī  ca  bhagavā  arahaṃ  sammāsambuddho
abhibhū    ca   bhikkhu   brahmānañca   brahmaparisañca   brahmapārisajje   ca
saṃvejetvā   seyyathāpi   nāma   .pe.  tasmiṃ  brahmaloke  antarahitā
aruṇavatiyā   rājadhāniyā  pāturahesuṃ  .  atha  kho  bhikkhave  sikhī  bhagavā
arahaṃ   sammāsambuddho   bhikkhū  āmantesi  assuttha  no  tumhe  bhikkhave
abhibhussa   bhikkhuno   brahmaloke   ṭhitassa   gāthāyo  bhāsamānassāti .
Assumhā   3-   kho   mayaṃ   bhante   abhibhussa   bhikkhuno   brahmaloke
ṭhitassa   gāthāyo   bhāsamānassāti   .   yathākathaṃ  pana  tumhe  bhikkhave
assuttha     abhibhussa     bhikkhuno    brahmaloke    ṭhitassa    gāthāyo
bhāsamānassāti   .  evaṃ  kho  mayaṃ  bhante  assumhā  abhibhussa  bhikkhuno
brahmaloke ṭhitassa gāthāyo bhāsamānassa
          ārabbhatha nikkamatha              yuñjatha buddhasāsane
          dhunātha maccuno senaṃ            naḷāgāraṃva kuñjaro
@Footnote: 1 Yu. nikkhamatha. 2 Ma. Yu. vihassati.  3 Ma. Yu. assumha.
          Yo imasmiṃ dhammavinaye          appamatto vihessati
          pahāya jātisaṃsāraṃ                dukkhassantaṃ karissatīti
evaṃ   kho   mayaṃ   bhante   assumhā   abhibhussa   bhikkhuno  brahmaloke
ṭhitassa gāthāyo bhāsamānassāti.
     [619]  Sādhu  sādhu  bhikkhave  sādhu  kho  tumhe  bhikkhave assuttha
abhibhussa   bhikkhuno   brahmaloke   ṭhitassa   gāthāyo  bhāsamānassāti .
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.



             The Pali Tipitaka in Roman Character Volume 15 page 227-231. https://84000.org/tipitaka/read/roman_read.php?B=15&A=4436              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=4436              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=613&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=185              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=613              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5458              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5458              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]