ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                    Pañcamaṃ parinibbānasuttaṃ
     [620]  Ekaṃ  samayaṃ  bhagavā  kusinārāyaṃ  viharati upavattane mallānaṃ
sālavane   antarena  yamakasālānaṃ  parinibbānasamaye  .  atha  kho  bhagavā
bhikkhū   āmantesi   handadāni   bhikkhave   āmantayāmi   vo   vayadhammā
saṅkhārā    appamādena    sampādethāti    ayaṃ   tathāgatassa   pacchimā
vācāti 1-.
     [621]   Atha   kho   bhagavā   paṭhamajjhānaṃ  samāpajji  paṭhamajjhānā
vuṭṭhahitvā   dutiyajjhānaṃ   samāpajji   dutiyajjhānā  vuṭṭhahitvā  tatiyajjhānaṃ
samāpajji   tatiyajjhānā  vuṭṭhahitvā  catutthajjhānaṃ  samāpajji  catutthajjhānā
vuṭṭhahitvā     ākāsānañcāyatanaṃ     samāpajji     ākāsānañcāyatanā
vuṭṭhahitvā       viññāṇañcāyatanaṃ      samāpajji      viññāṇañcāyatanā
vuṭṭhahitvā   ākiñcaññāyatanaṃ   samāpajji   ākiñcaññāyatanā   vuṭṭhahitvā
nevasaññānāsaññāyatanaṃ        samāpajji        nevasaññānāsaññāyatanā
@Footnote: 1 Po. Ma. Yu. itisaddo natthi.
Vuṭṭhahitvā     saññāvedayitanirodhaṃ     samāpajji     saññāvedayitanirodhā
vuṭṭhahitvā      nevasaññānāsaññāyatanaṃ      samāpajji      nevasaññā-
nāsaññāyatanā       vuṭṭhahitvā       ākiñcaññāyatanaṃ      samāpajji
ākiñcaññāyatanā       vuṭṭhahitvā      viññāṇañcāyatanaṃ      samāpajji
viññāṇañcāyatanā      vuṭṭhahitvā      ākāsānañcāyatanaṃ     samāpajji
ākāsānañcāyatanā   vuṭṭhahitvā   catutthajjhānaṃ   samāpajji  catutthajjhānā
vuṭṭhahitvā   tatiyajjhānaṃ   samāpajji   tatiyajjhānā  vuṭṭhahitvā  dutiyajjhānaṃ
samāpajji   dutiyajjhānā   vuṭṭhahitvā   paṭhamajjhānaṃ  samāpajji  paṭhamajjhānā
vuṭṭhahitvā     dutiyajjhānaṃ     samāpajji     dutiyajjhānā     vuṭṭhahitvā
tatiyajjhānaṃ     samāpajji     tatiyajjhānā     vuṭṭhahitvā    catutthajjhānaṃ
samāpajji catutthajjhānā vuṭṭhahitvā samanantaraṃ bhagavā parinibbāyi.
     [622]   Parinibbute   bhagavati  saha  parinibbānā  brahmā  sahampati
imaṃ gāthaṃ abhāsi
          sabbeva nikkhipissanti            bhūtā loke samussayaṃ
          yattha etādiso satthā           loke appaṭipuggalo
          tathāgato balappatto            sambuddho parinibbutoti.
     [623]    Parinibbute    bhagavati    saha    parinibbānā    sakko
devānamindo imaṃ gāthaṃ abhāsi
          aniccā vata saṅkhārā              uppādavayadhammino
          uppajjitvā nirujjhanti         tesaṃ vūpasamo sukhoti.
     [624]  Parinibbute  bhagavati  saha  parinibbānā  āyasmā  ānando
imaṃ gāthaṃ abhāsi
          tadāsi yaṃ bhiṃsanakaṃ                    tadāsi lomahaṃsanaṃ
          sabbākāravarūpete                 sambuddhe parinibbuteti.
     [625]  Parinibbute  bhagavati  saha  parinibbānā  āyasmā  anuruddho
imā gāthāyo abhāsi
          nāhu assāsapassāso           ṭhitacittassa tādino
          anejo santimārabbha             cakkhumā parinibbuto 1-
          asallīnena cittena                vedanaṃ ajjhavāsayi
          pajjotasseva nibbānaṃ          vimokkho cetaso ahūti.
                                 Brahmapañcakaṃ.
                                    Tassuddānaṃ
          brahmāsanaṃ devadatto          andhakavindo aruṇavatī
          parinibbānena ca desitaṃ         idaṃ brahmapañcakaṃ 2-.
                            Brahmasaṃyuttaṃ samattaṃ.
@Footnote: 1 dī. mahā. 10/182. mahāparinibbānasutte yaṃ kālamakarī munīti pāṭho dissati.
@2 imasmiñca brahmasaṃyuttassante.
@tassuddānaṃ
@brahmāyācanaṃ gāravañca  brahmadevo bako brahmā
          Aññataro ca brahmā ca          brahmaloko kokālikañca
          āḷavikañca tudu ca                  brahmā kokālikabhikkhu
          sanaṅkumārena devadattaṃ          andhavindaṃ aruṇavatī
                   parinibbānena paṇṇarasāti
īdisā pāṭhakkamā dissanti.
                          ----------------



             The Pali Tipitaka in Roman Character Volume 15 page 231-234. https://84000.org/tipitaka/read/roman_read.php?B=15&A=4516              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=4516              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=620&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=186              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=620              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5485              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5485              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]