ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                    Pañcamaṃ parinibbānasuttaṃ
     [620]  Ekaṃ  samayaṃ  bhagavā  kusinārāyaṃ  viharati upavattane mallānaṃ
sālavane   antarena  yamakasālānaṃ  parinibbānasamaye  .  atha  kho  bhagavā
bhikkhū   āmantesi   handadāni   bhikkhave   āmantayāmi   vo   vayadhammā
saṅkhārā    appamādena    sampādethāti    ayaṃ   tathāgatassa   pacchimā
vācāti 1-.
     [621]   Atha   kho   bhagavā   paṭhamajjhānaṃ  samāpajji  paṭhamajjhānā
vuṭṭhahitvā   dutiyajjhānaṃ   samāpajji   dutiyajjhānā  vuṭṭhahitvā  tatiyajjhānaṃ
samāpajji   tatiyajjhānā  vuṭṭhahitvā  catutthajjhānaṃ  samāpajji  catutthajjhānā
vuṭṭhahitvā     ākāsānañcāyatanaṃ     samāpajji     ākāsānañcāyatanā
vuṭṭhahitvā       viññāṇañcāyatanaṃ      samāpajji      viññāṇañcāyatanā
vuṭṭhahitvā   ākiñcaññāyatanaṃ   samāpajji   ākiñcaññāyatanā   vuṭṭhahitvā
nevasaññānāsaññāyatanaṃ        samāpajji        nevasaññānāsaññāyatanā
@Footnote: 1 Po. Ma. Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page232.

Vuṭṭhahitvā saññāvedayitanirodhaṃ samāpajji saññāvedayitanirodhā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji nevasaññā- nāsaññāyatanā vuṭṭhahitvā ākiñcaññāyatanaṃ samāpajji ākiñcaññāyatanā vuṭṭhahitvā viññāṇañcāyatanaṃ samāpajji viññāṇañcāyatanā vuṭṭhahitvā ākāsānañcāyatanaṃ samāpajji ākāsānañcāyatanā vuṭṭhahitvā catutthajjhānaṃ samāpajji catutthajjhānā vuṭṭhahitvā tatiyajjhānaṃ samāpajji tatiyajjhānā vuṭṭhahitvā dutiyajjhānaṃ samāpajji dutiyajjhānā vuṭṭhahitvā paṭhamajjhānaṃ samāpajji paṭhamajjhānā vuṭṭhahitvā dutiyajjhānaṃ samāpajji dutiyajjhānā vuṭṭhahitvā tatiyajjhānaṃ samāpajji tatiyajjhānā vuṭṭhahitvā catutthajjhānaṃ samāpajji catutthajjhānā vuṭṭhahitvā samanantaraṃ bhagavā parinibbāyi. [622] Parinibbute bhagavati saha parinibbānā brahmā sahampati imaṃ gāthaṃ abhāsi sabbeva nikkhipissanti bhūtā loke samussayaṃ yattha etādiso satthā loke appaṭipuggalo tathāgato balappatto sambuddho parinibbutoti. [623] Parinibbute bhagavati saha parinibbānā sakko devānamindo imaṃ gāthaṃ abhāsi aniccā vata saṅkhārā uppādavayadhammino uppajjitvā nirujjhanti tesaṃ vūpasamo sukhoti.

--------------------------------------------------------------------------------------------- page233.

[624] Parinibbute bhagavati saha parinibbānā āyasmā ānando imaṃ gāthaṃ abhāsi tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ sabbākāravarūpete sambuddhe parinibbuteti. [625] Parinibbute bhagavati saha parinibbānā āyasmā anuruddho imā gāthāyo abhāsi nāhu assāsapassāso ṭhitacittassa tādino anejo santimārabbha cakkhumā parinibbuto 1- asallīnena cittena vedanaṃ ajjhavāsayi pajjotasseva nibbānaṃ vimokkho cetaso ahūti. Brahmapañcakaṃ. Tassuddānaṃ brahmāsanaṃ devadatto andhakavindo aruṇavatī parinibbānena ca desitaṃ idaṃ brahmapañcakaṃ 2-. Brahmasaṃyuttaṃ samattaṃ. @Footnote: 1 dī. mahā. 10/182. mahāparinibbānasutte yaṃ kālamakarī munīti pāṭho dissati. @2 imasmiñca brahmasaṃyuttassante. @tassuddānaṃ @brahmāyācanaṃ gāravañca brahmadevo bako brahmā

--------------------------------------------------------------------------------------------- page234.

Aññataro ca brahmā ca brahmaloko kokālikañca āḷavikañca tudu ca brahmā kokālikabhikkhu sanaṅkumārena devadattaṃ andhavindaṃ aruṇavatī parinibbānena paṇṇarasāti īdisā pāṭhakkamā dissanti. ----------------


             The Pali Tipitaka in Roman Character Volume 15 page 231-234. https://84000.org/tipitaka/read/roman_read.php?B=15&A=4516&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=4516&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=620&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=186              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=620              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5485              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5485              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]