ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

page235.

Brāhmaṇasaṃyuttaṃ arahantavaggo paṭhamo ---------- paṭhamaṃ dhanañjānīsuttaṃ [626] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena aññatarassa bhāradvājagottassa brāhmaṇassa dhanañjānī nāma brāhmaṇī abhippasannā hoti buddhe ca dhamme ca saṅghe ca. [627] Atha kho dhanañjānī brāhmaṇī bhāradvājagottassa brāhmaṇassa bhattaṃ upasaṃharantī upakkamitvā 1- tikkhattuṃ udānaṃ udānesi namo tassa bhagavato arahato sammāsambuddhassa ... Namo tassa bhagavato arahato sammāsambuddhassāti . evaṃ vutte bhāradvājagotto brāhmaṇo dhanañjāniṃ brāhmaṇiṃ etadavoca evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇassa vaṇṇaṃ bhāsati idāni tyāhaṃ vasali tassa satthuno vādaṃ āropessāmīti . na khvāhantaṃ brāhmaṇa passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo tassa bhagavato vādaṃ āropeyya arahato sammāsambuddhassa apica tvaṃ brāhmaṇa gaccha gantvāpi jānissasīti. @Footnote: 1 Po. Ma. upakkhalitvā.

--------------------------------------------------------------------------------------------- page236.

[628] Atha kho bhāradvājagotto brāhmaṇo kupito anattamano yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho bhāradvājagotto brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi kiṃsu chetvā sukhaṃ seti kiṃsu chetvā na socati kissassa ekadhammassa vadhaṃ rocesi gotamāti. [629] Kodhaṃ chetvā sukhaṃ seti kodhaṃ chetvā na socati kodhassa visamūlassa madhuraggassa brāhmaṇa vadhaṃ ariyā pasaṃsanti tañhi chetvā na socatīti. [630] Evaṃ vutte bhāradvājagotto brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti . alattha kho bhāradvājagotto brāhmaṇo bhagavato santike pabbajjaṃ alattha upasampadaṃ . Acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho

--------------------------------------------------------------------------------------------- page237.

Appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.


             The Pali Tipitaka in Roman Character Volume 15 page 235-237. https://84000.org/tipitaka/read/roman_read.php?B=15&A=4575&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=4575&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=626&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=187              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=626              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5552              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5552              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]