ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                             Dasamaṃ bahudhitisuttaṃ
     [667]  Ekaṃ  samayaṃ  bhagavā kosalesu viharati aññatarasmiṃ vanasaṇḍe.
Tena     kho     pana     samayena    aññatarassa    bhāradvājagottassa
brāhmaṇassa catuddasa balibaddā naṭṭhā honti.
     [668]   Atha   kho  bhāradvājagotto  brāhmaṇo  te  balibadde
gavesanto   yena   so   vanasaṇḍo   tenupasaṅkami  upasaṅkamitvā  addasa
bhagavantaṃ   tasmiṃ   vanasaṇḍe   nisinnaṃ   pallaṅkaṃ   ābhujitvā   ujuṃ  kāyaṃ
paṇidhāya   parimukhaṃ  satiṃ  upaṭṭhapetvā  disvāna  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā bhagavato santike imā gāthāyo abhāsi
@Footnote: 1 yū. anallinagattāva.
          Naha 1- nūnimassa samaṇassa              balibaddā catuddasa
          ajjasaṭṭhiṃ na dissanti                     tenāyaṃ samaṇo sukhī
          naha nūnimassa samaṇassa                   tilā khettasmi pāpikā
          ekapaṇṇā dupaṇṇā ca                  tenāyaṃ samaṇo sukhī
          naha nūnimassa samaṇassa                   tucchakoṭṭhasmi mūsikā
          ussoḷhikāya naccanti                  tenāyaṃ samaṇo sukhī
          naha nūnimassa samaṇassa                   santhāro sattamāsiko
          uppādakehi sañchanno                 tenāyaṃ samaṇo sukhī
          naha nūnimassa samaṇassa                   vidhavā puttadhītaro
          ekaputtā duputtā ca                     tenāyaṃ samaṇo sukhī
          naha nūnimassa samaṇassa                   piṅgalā tilakāhatā
          sottaṃ pādena potheti                   tenāyaṃ samaṇo sukhī
          naha nūnimassa samaṇassa                  paccūsamhi iṇāyikā
          detha dethāti codenti                    tenāyaṃ samaṇo sukhīti.
     [669] Naha mayhaṃ brāhmaṇa                  balibaddā catuddasa
          ajjasaṭṭhiṃ na dissanti                    tenāhaṃ brāhmaṇa sukhī
          naha mayhaṃ brāhmaṇa                       tilā khettasmi pāpikā
          ekapaṇṇā dupaṇṇā ca                  tenāhaṃ brāhmaṇa sukhī
          naha mayhaṃ brāhmaṇa                       tucchakoṭṭhasmi mūsikā
          ussoḷhikāya naccanti                  tenāhaṃ brāhmaṇa sukhī
@Footnote: 1 Ma. Yu. sabbattha na hīti khāyati.
          Naha mayhaṃ brāhmaṇa                       santhāro sattamāsiko
          uppādakehi sañchanno                 tenāhaṃ brāhmaṇa sukhī
          naha mayhaṃ brāhmaṇa                       vidhavā puttadhītaro
          ekaputtā dviputtā ca                  tenāhaṃ brāhmaṇa sukhī
          naha mayhaṃ brāhmaṇa                       piṅgalā tilakāhatā
          sottaṃ pādena potheti                   tenāhaṃ brāhmaṇa sukhī
          naha mayhaṃ brāhmaṇa                       paccūsamhi iṇāyikā
          detha dethāti codenti                     tenāhaṃ brāhmaṇa sukhīti.
     [670]   Evaṃ   vutte   bhāradvājagotto   brāhmaṇo  bhagavantaṃ
etadavoca   abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi
bho   gotama   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ  vā  vivareyya
mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ  dhāreyya
cakkhumanto  rūpāni  dakkhantīti  evameva  bhotā  gotamena anekapariyāyena
dhammo    pakāsito    esāhaṃ    bhavantaṃ    gotamaṃ    saraṇaṃ    gacchāmi
dhammañca    bhikkhusaṅghañca    labheyyāhaṃ    bhoto    gotamassa    santike
pabbajjaṃ labheyyaṃ upasampadanti.
     {670.1}   Alattha   kho   bhāradvājagotto  brāhmaṇo  bhagavato
santike    pabbajjaṃ    alattha    upasampadaṃ    .    acirūpasampanno   ca
panāyasmā    bhāradvājo    eko    vūpakaṭṭho   appamatto   ātāpī
pahitatto     viharanto     na     cirasseva    yassatthāya    kulaputtā
sammadeva      agārasmā      anagāriyaṃ      pabbajanti      tadanuttaraṃ
Brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja    vihāsi   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ
nāparaṃ    itthattāyāti    abbhaññāsi   .   aññataro   ca   panāyasmā
bhāradvājo arahataṃ ahosīti.
                           Arahantavaggo paṭhamo.
                               Tassuddānaṃ
          dhanañjānī ca akkosaṃ          asurinda bilaṅgikaṃ
          ahiṃsakaṃ jaṭā ceva                 suddhikañceva aggikā
          sundarikā bahudhiti                yena ca te dasāti.
                            ------------------



             The Pali Tipitaka in Roman Character Volume 15 page 249-252. https://84000.org/tipitaka/read/roman_read.php?B=15&A=4868              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=4868              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=667&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=196              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=667              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5871              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5871              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]