ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                    Catutthaṃ mahāsālasuttaṃ
     [689]  Sāvatthinidānaṃ  .  atha  kho  aññataro  brāhmaṇamahāsālo
lūkho   lūkhapāpuraṇo   2-   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho   taṃ  brāhmaṇamahāsālaṃ
@Footnote: 1 Ma. Yu. kathaṃ. 2 Ma. lūkhapāvuraṇo.
Bhagavā   etadavoca   kinnu   tvaṃ   brāhmaṇa   lūkho   lūkhapāpuraṇoti .
Idha  me  bho  gotama  cattāro  puttā  te  maṃ dārehi saṃpuccha 1- gharā
nikkhāmentīti.
     [690]  Tenahi  tvaṃ  brāhmaṇa  imā  gāthāyo  pariyāpuṇitvā 2-
sabhāyaṃ mahājanakāye sannipatite puttesu ca sannisinnesu bhāsassu
                yehi jātehi nandissaṃ               yesañca bhavamicchisaṃ
                te maṃ dārehi saṃpuccha                 sāva vādenti sūkaraṃ
                asantā kira maṃ jammā               tāta tātāti bhāsare
                rakkhasā puttarūpena                  tena jahanti vayogataṃ
                assova jiṇṇo nibbhogo        khādanā apanīyati
                bālakānaṃ pitā thero                parāgāresu bhikkhati
                daṇḍova kira me seyyo            yañce puttā anassavā
                caṇḍampi goṇaṃ vāreti             atho caṇḍampi kukkuraṃ
                andhakāre pure hoti                 gambhīre gādhamedhati
                daṇḍassa ānubhāvena              khalitvā paṭitiṭṭhatīti.
     [691]  Atha  kho  so  brāhmaṇamahāsālo  bhagavato  santike imā
gāthāyo   pariyāpuṇitvā   sabhāyaṃ   mahājanakāye   sannipatite   puttesu
ca sannisinnesu abhāsi
                yehi jātehi nandisaṃ                  yesañca bhavamicchisaṃ
@Footnote: 1 dārehi saṃpucchā itipi pāṭhena bhavitabbaṃ. 2 Po. paṭissuṇitvā.
                Te maṃ dārehi saṃpuccha                  sāva vādenti sūkaraṃ
                asantā kira maṃ jammā                tāta tātāti bhāsare
                rakkhasā puttarūpena                  te jahanti vayogataṃ
                assova jiṇṇo nibbhogo       khādanā apanīyati
                bālakānaṃ pitā thero                parāgāresu bhikkhati
                daṇḍova kira me seyyo             yañce puttā anassavā
                caṇḍampi goṇaṃ vāreti              atho caṇḍampi kukkuraṃ
                andhakāre pure hoti                  gambhīre gādhamedhati
                daṇḍassa ānubhāvena              khalitvā paṭitiṭṭhatīti.
     [692]   Atha   kho   naṃ  brāhmaṇamahāsālaṃ  puttā  gharaṃ  netvā
nhāpetvā   paccekaṃ   dussayugena   acchādesuṃ   .   atha   kho   so
brāhmaṇamahāsālo   ekaṃ   dussayugaṃ  ādāya  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   so
brāhmaṇamahāsālo   bhagavantaṃ   etadavoca   mayaṃ  bho  gotama  brāhmaṇā
nāma  ācariyassa  ācariyadhanaṃ  pariyesāma  paṭiggaṇhātu  me  bhavaṃ  gotamo
ācariyo 1- ācariyabhāganti 2-. Paṭiggahesi bhagavā anukampaṃ upādāya.
     [693]   Atha   kho  so  brāhmaṇamahāsālo  bhagavantaṃ  etadavoca
abhikkantaṃ   bho   gotama   .pe.   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
@Footnote: 1 Ma. Yu. ācariyoti padaṃ natthi. 2 Ma. Yu. ācariyadhanaṃ.



             The Pali Tipitaka in Roman Character Volume 15 page 258-260. https://84000.org/tipitaka/read/roman_read.php?B=15&A=5045              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=5045              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=689&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=200              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=689              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6421              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6421              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]