ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                      Tatiyaṃ sādhusuttaṃ
     [94]  Atha  kho  sambahulā  satullapakāyikā  devatāyo abhikkantāya
rattiyā    abhikkantavaṇṇā   kevalakappaṃ   jetavanaṃ   obhāsetvā   yena
bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ
aṭṭhaṃsu.
     [95]  Ekamantaṃ  ṭhitā  kho  ekā  devatā  bhagavato santike imaṃ
udānaṃ udānesi
     sādhu kho mārisa dānaṃ
          maccherā ca pamādā ca              evaṃ dānaṃ na dīyati
          puññamākaṅkhamānena              deyyaṃ hoti vijānatāti.
     [96]   Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi
          sādhu kho mārisa dānaṃ               apica appakasmiṃpi sāhu 2- dānaṃ
          appasmeke pavecchanti           bahuneke na dicchare
          appasmā dakkhiṇā dinnā      sahassena samaṃ mitāti.
@Footnote: 1 Ma. etthantare satanti atthi. 2 Yu. appasmiṃpi sādhūti dissati.
     [97]   Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi
     sādhu kho mārisa dānaṃ  appakasmiṃpi sāhu dānaṃ
                apica saddhāyapi sāhu dānaṃ
                dānañca yuddhañca samānamāhu
                appāpi santā bahuke jinanti
                appampi ce saddahāno dadāti
                teneva so hoti sukhī paratthāti.
     [98]   Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi
          sādhu kho mārisa dānaṃ               appakasmiṃpi sāhu dānaṃ
          saddhāyapi sāhu dānaṃ               apica dhammaladdhassapi sāhu dānaṃ
                yo dhammaladdhassa dadāti dānaṃ
                uṭṭhānaviriyādhigatassa jantu
                atikkamma [1]- vetaraṇiṃ yamassa
                dibbāni ṭhānāni upeti maccoti.
     [99]   Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi
          sādhu kho mārisa dānaṃ               appakasmiṃpi sāhu dānaṃ
          saddhāyapi sāhu dānaṃ               dhammaladdhassapi sāhu dānaṃ
@Footnote: 1 Ma. Yu. etthantare soti atthi.
                Apica viceyyadānaṃpi sādhu
                viceyyadānaṃ sugatappasatthaṃ
                ye dakkhiṇeyyā idha jīvaloke
                etesu dinnāni mahapphalāni
                vījāni vuttāni yathā sukhetteti.
     [100] Atha kho aparā devatā bhagavato santike imaṃ udānaṃ udānesi
          sādhu kho mārisa dānaṃ               appakasmiṃpi sāhu dānaṃ
          saddhāyapi sāhu dānaṃ               dhammaladdhassapi sāhu dānaṃ
          viceyyadānaṃpi sādhu                  apica pāṇesupi sādhu saṃyamo
                yo pāṇabhūtāni 1- aheṭhayaṃ caraṃ
                parūpavādā na karoti pāpaṃ
                bhīruṃ pasaṃsanti na hi tattha sūraṃ
                bhayā hi santo na karonti pāpanti.
Atha   kho   aparā  devatā  bhagavantaṃ  etadavoca  kassa  nu  kho  bhagavā
subhāsitanti.
     [101] Sabbāsaṃ vo subhāsitaṃ pariyāyena apica mamāpi 2- suṇātha
                saddhāhi 3- dānaṃ bahudhā pasatthaṃ
                dānā ca 4- kho dhammapadaṃva seyyo
@Footnote: 1 Yu. pāṇabhūtesu. 2 Yu. mamaṃpiti dissati. 3 addhāhīti vā pāṭho.
@4 Sī. dānañca.
                Pubbeva hi pubbatareva santo
                nibbānamevajjhagamuṃ sapaññāti.



             The Pali Tipitaka in Roman Character Volume 15 page 28-31. https://84000.org/tipitaka/read/roman_read.php?B=15&A=506              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=506              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=94&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=33              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=94              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1568              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1568              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]