ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                                      Dutiyaṃ aratisuttaṃ
     [730]  Ekaṃ  samayaṃ  āyasmā  vaṅgīso  āḷaviyaṃ viharati aggāḷave
cetiye   āyasmatā   nigrodhakappena  upajjhāyena  saddhiṃ  .  tena  kho
pana   samayena   āyasmā   nigrodhakappo  pacchābhattaṃ  piṇḍapātapaṭikkanto
vihāraṃ pavisati sāyaṃ vā nikkhamati aparajju vā kāle.
     [731]   Tena  kho  pana  samayena  āyasmato  vaṅgīsassa  anabhirati
uppannā   hoti   rāgo   cittaṃ   anuddhaṃseti  .  atha  kho  āyasmato
vaṅgīsassa   etadahosi  alābhā  vata  me  na  vata  me  lābhā  dulladdhaṃ
vata   me   na  vata  me  suladdhaṃ  yassa  me  anabhirati  uppannā  rāgo
cittaṃ   anuddhaṃseti   taṃ   kutettha   labbhā   yaṃ   me   pare   anabhiratiṃ
vinodetvā    abhiratiṃ    uppādeyyuṃ    yannūnāhaṃ   attanāva   attano
anabhiratiṃ vinodetvā abhiratiṃ uppādeyyanti.
@Footnote: 1 Ma. etato. Yu. ettato. 2 Ma. Yu. pāpima.
     [732]  Atha  kho  āyasmā  vaṅgīso  attanāva  attano  anabhiratiṃ
vinodetvā abhiratiṃ uppādetvā tāyaṃ velāyaṃ imā gāthāyo abhāsi
                aratiñca ratiñca pahāya
                sabbaso gehasitañca vitakkaṃ
                vanathaṃ na kareyya kuhiñci
                nibbanatho anato 1- sa hi bhikkhu
                yamidha paṭhaviñca vehāsaṃ
                rūpagatañca jagatogadhaṃ
                kiñci parijiyyati sabbamaniccaṃ
                evaṃ samecca caranti mutattā
                upadhīsu janā gadhitāse
                diṭṭhasute paṭighe ca mute ca
                ettha vinodaya chandamanejo
                yo ettha na limpati taṃ munimāhu
                atha saṭṭhisitā 2- savitakkā 3-
                puthujjanatāya adhammaniviṭṭhā 4-
                na ca vaṭṭagatassa 5- kuhiñci
                no pana duṭṭhullabhāṇī sa bhikkhu
                dabbo cirarattasamāhito
                akuhako nipako apihālu
@Footnote: 1 Ma. arato. 2 Ma. saṭṭhinissitā. Yu. saṭṭhitasitā. 3 Yu. vitakkā.
@4 Ma. Yu. adhammā. 5 Ma. Yu. vaggagatassa.
                Santaṃ padaṃ ajjhagamā muni paṭicca
                parinibbuto kaṅkhati kālanti.



             The Pali Tipitaka in Roman Character Volume 15 page 273-275. https://84000.org/tipitaka/read/roman_read.php?B=15&A=5339              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=5339              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=730&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=210              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=730              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6633              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6633              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]