ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                     Navamaṃ koṇḍaññasuttaṃ
     [751] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Atha    kho    āyasmā    aññākoṇḍañño    4-   sucirasseva   yena
bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavato    pādesu    sirasā
@Footnote: 1 Ma. Yu. ummagpathaṃ. 2 Ma. Yu. ayaṃpāṭhonatthi. 3 Ma. Yu. etthantare dhammanti
@dissati. 4 Ma. Yu. aññāsikoṇḍañño.
Nipatitvā    bhagavato    pādāni   mukhena   ca   paricumbati   pāṇīhi   ca
parisambāhati    nāmañca    sāveti   koṇḍaññohaṃ   bhagavā   koṇḍaññohaṃ
sugatāti.
     [752]   Atha   kho   āyasmato  vaṅgīsassa  etadahosi  ayaṃ  kho
āyasmā    aññākoṇḍañño   sucirasseva   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavato   pādesu   sirasā   nipatitvā  bhagavato  pādāni
mukhena   ca   paricumbati   pāṇīhi   ca   parisambāhati   nāmañca   sāveti
koṇḍaññohaṃ    bhagavā    koṇḍaññohaṃ   sugatāti   yannūnāhaṃ   āyasmantaṃ
aññākoṇḍaññaṃ   bhagavato   sammukhā  sarūpāhi  gāthāhi  abhitthaveyyanti .
Atha    kho   āyasmā   vaṅgīso   uṭṭhāyāsanā   ekaṃsaṃ   uttarāsaṅgaṃ
karitvā    yena   bhagavā   tenañjalimpaṇāmetvā   bhagavantaṃ   etadavoca
paṭibhāti   maṃ   bhagavā   paṭibhāti  maṃ  sugatāti  .  paṭibhātu  taṃ  vaṅgīsāti
bhagavā avoca.
     [753]   Atha  kho  āyasmā  vaṅgīso  āyasmantaṃ  aññākoṇḍaññaṃ
bhagavato sammukhā sarūpāhi gāthāhi abhitthavi
         buddhānubuddho so thero          koṇḍañño tibbanikkamo
         lābhī sukhavihārānaṃ                    vivekānaṃ abhiṇhaso
         yaṃ sāvakena pattabbaṃ                satthusāsanakārinā
         sabbassa taṃ anuppattaṃ             appamattassa sikkhato
         Mahānubhāvo tevijjo               cetopariyāyakovido
         koṇḍañño buddhadāyādo 1-  pāde vandati satthunoti.



             The Pali Tipitaka in Roman Character Volume 15 page 284-286. https://84000.org/tipitaka/read/roman_read.php?B=15&A=5574              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=5574              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=751&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=217              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=751              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6878              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6878              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]