ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                             Dasamaṃ moggallānasuttaṃ
     [754]   Ekaṃ   samayaṃ   bhagavā   rājagahe   viharati  isigilipasse
kāḷasilāyaṃ    mahatā    bhikkhusaṅghena    saddhiṃ   pañcamattehi   bhikkhusatehi
sabbeheva   arahantehi   .   tesaṃ   sudaṃ   āyasmā  mahāmoggallāno
cetasā cittaṃ samannesati vippamuttaṃ nirūpadhiṃ.
     [755]   Atha   kho   āyasmato  vaṅgīsassa  etadahosi  ayaṃ  kho
bhagavā   rājagahe   viharati  isigilipasse  kāḷasilāyaṃ  mahatā  bhikkhusaṅghena
saddhiṃ   pañcamattehi   bhikkhusatehi   sabbeheva   arahantehi   tesaṃ   sudaṃ
āyasmā    mahāmoggallāno   cetasā   cittaṃ   samannesati   vippamuttaṃ
nirūpadhiṃ    yannūnāhaṃ    āyasmantaṃ   mahāmoggallānaṃ   bhagavato   sammukhā
sarūpāhi   gāthāhi   abhitthaveyyanti   .   atha   kho  āyasmā  vaṅgīso
uṭṭhāyāsanā     ekaṃsaṃ     uttarāsaṅgaṃ    karitvā    yena    bhagavā
tenañjalimpaṇāmetvā    bhagavantaṃ    etadavoca    paṭibhāti   maṃ   bhagavā
paṭibhāti maṃ sugatāti. Paṭibhātu taṃ vaṅgīsāti bhagavā avoca.
     [756]  Atha  kho  āyasmā  vaṅgīso  āyasmantaṃ  mahāmoggallānaṃ
bhagavato sammukhā sarūpāhi gāthāhi abhitthavi
         nagassa passe āsīnaṃ                muniṃ dukkhassa pāraguṃ
         sāvakā payirupāsanti               tevijjā maccuhāyino
@Footnote: 1 Yu. buddhasāvako.

--------------------------------------------------------------------------------------------- page287.

Te cetasā anupariyesati 1- moggallāno mahiddhiko cittaṃ nesaṃ samannesaṃ vippamuttaṃ nirūpadhiṃ evaṃ sabbaṅgasampannaṃ muniṃ dukkhassa pāraguṃ anekākārasampannaṃ payirupāsanti gotamanti.


             The Pali Tipitaka in Roman Character Volume 15 page 286-287. https://84000.org/tipitaka/read/roman_read.php?B=15&A=5601&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=5601&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=754&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=218              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=754              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6994              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6994              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]