ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                   Pañcamaṃ ujjhānasaññisuttaṃ
     [106]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme    .    atha    kho   sambahulā   ujjhānasaññikā   devatāyo
abhikkantāya   rattiyā  abhikkantavaṇṇā  kevalakappaṃ  jetavanaṃ  obhāsetvā
yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā vehāsaṃ aṭṭhaṃsu.
     [107]  Vehāsaṃ  ṭhitā  kho  ekā  devatā  bhagavato santike imaṃ
gāthaṃ abhāsi
          aññathā santamattānaṃ         aññathā yo pavedaye
          nikacca kitavasseva                bhuttaṃ theyyena tassa taṃ
          yañhi kayirā tañhi vade         yaṃ na kayirā na taṃ vade
          akarontaṃ bhāsamānānaṃ 2-    parijānanti paṇḍitāti.
     [108] Nayidaṃ bhāsitamattena        ekantasavanena vā
          anukkamitave sakkā              yāyaṃ paṭipadā daḷhā 3-
          yāya dhīrā pamuccanti              jhāyino mārabandhanā
          na ve dhīrā pakubbanti           viditvā lokapariyāyaṃ
          aññāya nibbutā dhīrā          tiṇṇā loke visattikanti.
@Footnote: 1 saṅgātigāti vā saṅkhātigāti vā pāṭho. 2 Ma. akarontaṃ abhāsamānaṃ.
@3 Sī. paṭipadaḷhā.
     [109]   Atha  kho  tā  devatāyo  paṭhaviyaṃ  patiṭṭhahitvā  bhagavato
pādesu   sirasā   nipatitvā   bhagavantaṃ  etadavocuṃ  accayo  no  bhante
accagamā   yathābālā   yathāmūḷhā   yathāakusalā   yā   mayaṃ   bhagavantaṃ
apasādetabbaṃ    amaññimhā    tāsaṃ    no    bhante   bhagavā   accayaṃ
accayato   paṭiggaṇhātu   āyatiṃ   saṃvarāyāti   .   atha   kho   bhagavā
sitaṃ pātvākāsi.
     [110]  Atha  kho tā devatāyo bhiyyoso mattāya 1- ujjhāyantiyo
vehāsaṃ abbhuggacchuṃ. Ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi
          accayaṃ desayantīnaṃ                 yo ce 2- na paṭigaṇhati
          kopantaro dosagaru              sa veraṃ paṭimuccatīti.
          Accayo ce na vijjetha            nocīdha apahataṃ 3- siyā
          verāni na ca sammeyyuṃ            kenīdha 4- kusalo siyāti.
          Kassaccayā na vijjanti          kassa natthi apāhataṃ
          ko na sammohamāpādi          kodha dhīro sadā satoti.
     [111] Tathāgatassa buddhassa       sabbabhūtānukampino
          tassaccayā na vijjanti          tassa natthi apāhataṃ
          so na sammohamāpādi          sodha 5- dhīro sadā satoti.
          Accayaṃ desayantīnaṃ                 yo ce na paṭigaṇhati
@Footnote: 1 bhīyoso mattāyātipi pāṭho. 2 Po. Yu. yo ve. 3 Sī. Ma. cīdha apagataṃ.
@Yu. cīdhāpagataṃ. 4 Sī. konīdha. 5 Po. Ma. sova.
          Kopantaro dosagaru              sa 1- veraṃ paṭimuccati
          taṃ veraṃ nābhinandāmi              paṭiggaṇhāmi voccayanti.



             The Pali Tipitaka in Roman Character Volume 15 page 33-35. https://84000.org/tipitaka/read/roman_read.php?B=15&A=603              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=603              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=106&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=35              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=106              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1656              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1656              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]