ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                   Pañcamaṃ ujjhānasaññisuttaṃ
     [106]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme    .    atha    kho   sambahulā   ujjhānasaññikā   devatāyo
abhikkantāya   rattiyā  abhikkantavaṇṇā  kevalakappaṃ  jetavanaṃ  obhāsetvā
yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā vehāsaṃ aṭṭhaṃsu.
     [107]  Vehāsaṃ  ṭhitā  kho  ekā  devatā  bhagavato santike imaṃ
gāthaṃ abhāsi
          aññathā santamattānaṃ         aññathā yo pavedaye
          nikacca kitavasseva                bhuttaṃ theyyena tassa taṃ
          yañhi kayirā tañhi vade         yaṃ na kayirā na taṃ vade
          akarontaṃ bhāsamānānaṃ 2-    parijānanti paṇḍitāti.
     [108] Nayidaṃ bhāsitamattena        ekantasavanena vā
          anukkamitave sakkā              yāyaṃ paṭipadā daḷhā 3-
          yāya dhīrā pamuccanti              jhāyino mārabandhanā
          na ve dhīrā pakubbanti           viditvā lokapariyāyaṃ
          aññāya nibbutā dhīrā          tiṇṇā loke visattikanti.
@Footnote: 1 saṅgātigāti vā saṅkhātigāti vā pāṭho. 2 Ma. akarontaṃ abhāsamānaṃ.
@3 Sī. paṭipadaḷhā.

--------------------------------------------------------------------------------------------- page34.

[109] Atha kho tā devatāyo paṭhaviyaṃ patiṭṭhahitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ accayo no bhante accagamā yathābālā yathāmūḷhā yathāakusalā yā mayaṃ bhagavantaṃ apasādetabbaṃ amaññimhā tāsaṃ no bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti . atha kho bhagavā sitaṃ pātvākāsi. [110] Atha kho tā devatāyo bhiyyoso mattāya 1- ujjhāyantiyo vehāsaṃ abbhuggacchuṃ. Ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi accayaṃ desayantīnaṃ yo ce 2- na paṭigaṇhati kopantaro dosagaru sa veraṃ paṭimuccatīti. Accayo ce na vijjetha nocīdha apahataṃ 3- siyā verāni na ca sammeyyuṃ kenīdha 4- kusalo siyāti. Kassaccayā na vijjanti kassa natthi apāhataṃ ko na sammohamāpādi kodha dhīro sadā satoti. [111] Tathāgatassa buddhassa sabbabhūtānukampino tassaccayā na vijjanti tassa natthi apāhataṃ so na sammohamāpādi sodha 5- dhīro sadā satoti. Accayaṃ desayantīnaṃ yo ce na paṭigaṇhati @Footnote: 1 bhīyoso mattāyātipi pāṭho. 2 Po. Yu. yo ve. 3 Sī. Ma. cīdha apagataṃ. @Yu. cīdhāpagataṃ. 4 Sī. konīdha. 5 Po. Ma. sova.

--------------------------------------------------------------------------------------------- page35.

Kopantaro dosagaru sa 1- veraṃ paṭimuccati taṃ veraṃ nābhinandāmi paṭiggaṇhāmi voccayanti.


             The Pali Tipitaka in Roman Character Volume 15 page 33-35. https://84000.org/tipitaka/read/roman_read.php?B=15&A=603&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=603&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=106&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=35              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=106              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1656              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1656              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]