ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                                Catutthaṃ daḷiddasuttaṃ
     [916]  Ekaṃ  samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti  te  bhikkhū
bhagavato paccassosuṃ.
     [917]   Bhagavā   etadavoca   bhūtapubbaṃ   bhikkhave  aññataro  puriso

--------------------------------------------------------------------------------------------- page340.

Imasmiṃyeva rājagahe manussadaḷiddo ahosi manussakapaṇo manussavarāko . so tathāgatappavedite dhammavinaye saddhaṃ samādiyi sīlaṃ samādiyi sutaṃ samādiyi cāgaṃ samādiyi paññaṃ samādiyi . so tathāgatappavedite dhammavinaye saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajji devānaṃ tāvatiṃsānaṃ sahabyataṃ. So aññe deve atirocati vaṇṇena ceva yasasā ca. [918] Tatra sudaṃ bhikkhave devā tāvatiṃsā ujjhāyanti khīyanti vipācenti acchariyaṃ vata bho abbhūtaṃ vata bho ayaṃ hi devaputto pubbe manussabhūto samāno manussadaḷiddo ahosi manussakapaṇo manussavarāko so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ so aññe deve atirocati vaṇṇena ceva yasasā cāti . atha kho bhikkhave sakko devānamindo deve tāvatiṃse āmantesi mā kho tumhe mārisā etassa devaputtassa ujjhāyittha eso kho mārisā devaputto pubbe manussabhūto samāno tathāgatappavedite dhammavinaye saddhaṃ samādiyi sīlaṃ samādiyi sutaṃ samādiyi cāgaṃ samādiyi paññaṃ samādiyi so tathāgatappavedite dhammavinaye saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ

--------------------------------------------------------------------------------------------- page341.

Sahabyataṃ so aññe deve atirocati vaṇṇena ceva yasasā cāti. [919] Atha kho bhikkhave sakko devānamindo deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imā gāthāyo abhāsi yassa saddhā tathāgate acalā supatiṭṭhitā sīlañca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ saṅghe pasādo yassatthi ujubhūtañca dassanaṃ adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ anuyuñjetha medhāvī saraṃ buddhānasāsananti.


             The Pali Tipitaka in Roman Character Volume 15 page 339-341. https://84000.org/tipitaka/read/roman_read.php?B=15&A=6652&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=6652&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=916&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=260              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=916              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8549              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8549              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]