ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [104]   Sāvatthiyaṃ   viharati  ...  atha  kho  kaḷārakhattiyo  bhikkhu
yenāyasmā    sārīputto    tenupasaṅkami    upasaṅkamitvā    āyasmatā
sārīputtena   saddhiṃ   sammodi   sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   kaḷārakhattiyo  bhikkhu
āyasmantaṃ   sārīputtaṃ   etadavoca   moliyaphagguno   āvuso   sārīputta
bhikkhu   sikkhaṃ   paccakkhāya  hīnāyāvattoti  naha  1-  nūna  so  āyasmā
imasmiṃ     dhammavinaye    assāsamalatthāti    tenahāyasmā    sārīputto
imasmiṃ  dhammavinaye  assāsampattoti  .  na  khvāhaṃ  āvuso  kaṅkhāmīti.
Āyatiṃ panāvusoti. Na khvāhaṃ āvuso vicikicchāmīti.
     [105]   Atha   kho   kaḷārakhattiyo   bhikkhu   uṭṭhāyāsanā  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
@Footnote: 1 Ma. Yu. nahi.

--------------------------------------------------------------------------------------------- page60.

Nisīdi . ekamantaṃ nisinno kho kaḷārakhattiyo bhikkhu bhagavantaṃ etadavoca āyasmatā bhante sārīputtena aññā byākatā khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti . atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu mama vacanena sārīputtaṃ āmantehi satthā taṃ āvuso sārīputta āmantetīti . evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ sārīputtaṃ etadavoca satthā taṃ āvuso sārīputta āmantetīti . evamāvusoti kho āyasmā sārīputto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [106] Ekamantaṃ nisinnaṃ kho āyasmantaṃ sārīputtaṃ bhagavā etadavoca saccaṃ kira tayā sārīputta aññā byākatā khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti . na kho bhante etehi padehi etehi byañjanehi attho ca 1- vuttoti . yenakenacipi sārīputta pariyāyena kulaputto aññaṃ byākaroti atha kho byākataṃ byākatato daṭṭhabbanti . Nanu ahampi bhante evaṃ vadāmi na kho bhante etehi padehi etehi byañjanehi attho ca 2- vuttoti . sace taṃ sārīputta evaṃ puccheyyuṃ kathaṃ jānatā pana tayā āvuso sārīputta kathaṃ passatā @Footnote: 1-2 Ma. Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page61.

Aññā byākatā khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti evaṃ puṭṭho tvaṃ sārīputta kinti byākareyyāsīti . sace maṃ bhante evaṃ puccheyyuṃ kathaṃ jānatā pana tayā āvuso sārīputta kathaṃ passatā aññā byākatā khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyaṃ yaṃnidānāvuso jāti tassa nidānassa saṅkhayā 1- khīṇasmiṃ [2]- khīṇamiti viditvā khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti. [107] Sace pana taṃ sārīputta evaṃ puccheyyuṃ jāti panāvuso sārīputta kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti evaṃ puṭṭho tvaṃ sārīputta kinti byākareyyāsīti . sace maṃ bhante evaṃ puccheyyuṃ jāti panāvuso sārīputta kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyaṃ jāti kho āvuso bhavanidānā bhavasamudayā bhavajātikā bhavappabhavāti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti. [108] Sace pana taṃ sārīputta evaṃ puccheyyuṃ bhavo panāvuso sārīputta kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavoti evaṃ puṭṭho tvaṃ sārīputta kinti byākareyyāsīti . sace maṃ bhante evaṃ puccheyyuṃ bhavo panāvuso sārīputta kiṃnidāno kiṃsamudayo kiṃjātiko @Footnote: 1 Ma. Yu. khayā . 2 Ma. khīṇāmhīti viditaṃ. Yu. khīṇamīti viditaṃ.

--------------------------------------------------------------------------------------------- page62.

Kiṃpabhavoti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyaṃ bhavo kho āvuso upādānanidāno upādānasamudayo upādānajātiko upādānappabhavoti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti. [109] Sace pana taṃ sārīputta evaṃ puccheyyuṃ upādānaṃ panāvuso sārīputta kiṃnidānaṃ .pe. kiṃpabhavanti evaṃ puṭṭho tvaṃ sārīputta kinti byākareyyāsīti . sace maṃ bhante evaṃ puccheyyuṃ upādānaṃ panāvuso sārīputta kiṃnidānaṃ .pe. kiṃpabhavanti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyaṃ upādānaṃ kho āvuso taṇhānidānaṃ .pe. taṇhāpabhavanti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti. [110] Sace pana taṃ sārīputta evaṃ puccheyyuṃ taṇhā panāvuso sārīputta kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti evaṃ puṭṭho tvaṃ sārīputta kinti byākareyyāsīti . sace maṃ bhante evaṃ puccheyyuṃ taṇhā panāvuso sārīputta kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyaṃ taṇhā kho āvuso vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavāti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti. [111] Sace pana taṃ sārīputta evaṃ puccheyyuṃ vedanā panāvuso sārīputta kiṃnidānā .pe. kiṃpabhavāti evaṃ puṭṭho tvaṃ sārīputta kinti byākareyyāsīti . sace maṃ bhante evaṃ puccheyyuṃ vedanā

--------------------------------------------------------------------------------------------- page63.

Panāvuso sārīputta kiṃnidānā .pe. kiṃpabhavāti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyaṃ vedanā kho āvuso phassanidānā .pe. Phassappabhavāti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti. [112] Sace pana taṃ sārīputta evaṃ puccheyyuṃ kathaṃ jānato pana te āvuso sārīputta kathaṃ passato yā vedanāsu nandi sā na upaṭṭhāsīti evaṃ puṭṭho tvaṃ sārīputta kinti byākareyyāsīti . Sace maṃ bhante evaṃ puccheyyuṃ kathaṃ jānato pana te āvuso sārīputta kathaṃ passato yā vedanāsu nandi sā na upaṭṭhāsīti evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ tisso kho imā āvuso vedanā katamā tisso sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā imā kho āvuso tisso vedanā aniccā yadaniccaṃ taṃ dukkhanti viditaṃ yā vedanāsu nandi sā na upaṭṭhāsīti evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti. [113] Sādhu sādhu sārīputta ayampi kho sārīputta pariyāyo etasseva atthassa saṅkhittena veyyākaraṇāya yaṅkiñci vedayitaṃ taṃ dukkhasminti sace pana taṃ sārīputta evaṃ puccheyyuṃ kathaṃ vimokkhā pana tayā āvuso sārīputta aññā byākatā khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti evaṃ puṭṭho tvaṃ sārīputta kinti byākareyyāsīti . sace maṃ bhante evaṃ puccheyyuṃ kathaṃ vimokkhā pana tayā āvuso sārīputta aññā

--------------------------------------------------------------------------------------------- page64.

Byākatā khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmīti evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ ajjhattavimokkhā khvāhaṃ āvuso sabbupādānakkhayā tathāsato viharāmi yathāsataṃ viharantaṃ āsavā nānussavanti attānañca nāvajānāmīti evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti. [114] Sādhu sādhu sārīputta ayampi 1- kho sārīputta pariyāyo etasseva atthassa saṅkhittena veyyākaraṇāya ye āsavā samaṇena vuttā tesvāhaṃ na kaṅkhāmi te me pahīnāti na vicikicchāmīti . Idamavoca bhagavā idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi. [115] Tatra kho āyasmā sārīputto acirapakkantassa bhagavato bhikkhū āmantesi pubbe appaṭisaṃviditaṃ maṃ āvuso bhagavā paṭhamaṃ pañhaṃ apucchi tassa me ahosi dandhāyitattaṃ yato ca kho me āvuso bhagavā paṭhamaṃ pañhaṃ anumodi tassa mayhaṃ āvuso etadahosi divasañcepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi divasaṃpahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi rattiṃ cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi rattiṃpahaṃ 2- bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi rattindivañcepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi @Footnote: 1 Yu. pisaddo natthī . 2 Ma. rattimpāhaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page65.

Pariyāyehi rattindivaṃpahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi dve rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya .pe. dve rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ .pe. tīṇi rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya ... tīṇi rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ ... cattāri rattindivāni cepi bhagavā etamatthaṃ puccheyya ... cattāri rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ ... pañca rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya ... Pañca rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ ... cha rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya ... cha rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ ... satta rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi satta rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehīti. [116] Atha kho kaḷārakhattiyo bhikkhu uṭṭhāyāsanā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho kaḷārakhattiyo bhikkhu bhagavantaṃ etadavoca āyasmatā bhante sārīputtena sīhanādo nadito pubbe appaṭisaṃviditaṃ maṃ āvuso bhagavā paṭhamaṃ pañhaṃ apucchi tassa me ahosi dandhāyitattaṃ yato ca kho me āvuso bhagavā paṭhamaṃ pañhaṃ

--------------------------------------------------------------------------------------------- page66.

Anumodi tassa mayhaṃ āvuso etadahosi divasañcepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi divasaṃpahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi rattiṃ cepi .pe. rattindivaṃ cepi maṃ bhagavā ... dve rattindivāni cepi maṃ bhagavā ... Tīṇi ... Cattāri ... Pañca ... cha ... satta rattindivāni cepi maṃ bhagavā etamatthaṃ puccheyya aññamaññehi padehi aññamaññehi pariyāyehi satta rattindivānipahaṃ bhagavato etamatthaṃ byākareyyaṃ aññamaññehi padehi aññamaññehi pariyāyehīti. [117] Sā hi bhikkhu sārīputtassa dhammadhātu supaṭividdhā yassā dhammadhātuyā supaṭividdhattā divasañcepahaṃ 1- sārīputtaṃ etamatthaṃ puccheyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi divasampi me sārīputto etamatthaṃ byākareyya aññamaññehi padehi aññamaññehi pariyāyehi rattiṃ cepahaṃ sārīputtaṃ etamatthaṃ puccheyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi rattiṃpi me sārīputto etamatthaṃ byākareyya .pe. rattindivañcepahaṃ sārīputtaṃ etamatthaṃ puccheyyaṃ ... rattindivampi me sārīputto etamatthaṃ byākareyya ... Dve rattindivāni cepahaṃ sārīputtaṃ etamatthaṃ puccheyyaṃ ... Dve rattindivānipi me sārīputto etamatthaṃ byākareyya ... tīṇi rattindivāni cepahaṃ sārīputtaṃ etamatthaṃ puccheyyaṃ ... tīṇi @Footnote: 1 Ma. divasaṃ cepāhaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page67.

Rattindivānipi me sārīputto etamatthaṃ byākareyya ... cattāri rattindivāni cepahaṃ sārīputtaṃ etamatthaṃ puccheyyaṃ ... cattāri rattindivānipi me sārīputto etamatthaṃ byākareyya ... pañca rattindivāni cepahaṃ sārīputtaṃ etamatthaṃ puccheyyaṃ ... pañca rattindivānipi me sārīputto etamatthaṃ byākareyya ... Cha rattindivāni cepahaṃ sārīputtaṃ etamatthaṃ puccheyyaṃ ... cha rattindivānipi me sārīputto etamatthaṃ byākareyya ... satta rattindivāni cepahaṃ sārīputtaṃ etamatthaṃ puccheyyaṃ aññamaññehi padehi aññamaññehi pariyāyehi satta rattindivānipi me sārīputto etamatthaṃ byākareyya aññamaññehi padehi aññamaññehi pariyāyehīti. Dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 59-67. https://84000.org/tipitaka/read/roman_read.php?B=16&A=1212&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=1212&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=104&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=104              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1561              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1561              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]