ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [118]  Sāvatthiyaṃ  viharati  ... Catucattāḷīsaṃ vo bhikkhave ñāṇavatthūni
desessāmi  taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti . Evaṃ bhanteti
kho te bhikkhū bhagavato paccassosuṃ.
     [119]  Bhagavā  etadavoca  katamāni  ca  1-  bhikkhave catucattāḷīsaṃ
ñāṇavatthūni   jarāmaraṇe   ñāṇaṃ   jarāmaraṇasamudaye  ñāṇaṃ  jarāmaraṇanirodhe
ñāṇaṃ    jarāmaraṇanirodhagāminiyā    paṭipadāya    ñāṇaṃ    jātiyā   ñāṇaṃ
jātisamudaye     ñāṇaṃ     jātinirodhe     ñāṇaṃ     jātinirodhagāminiyā
paṭipadāya   ñāṇaṃ   bhave   ñāṇaṃ   bhavasamudaye   ñāṇaṃ   bhavanirodhe  ñāṇaṃ
bhavanirodhagāminiyā    paṭipadāya   ñāṇaṃ  upādāne  ñāṇaṃ  upādānasamudaye
ñāṇaṃ        upādānanirodhe       ñāṇaṃ       upādānanirodhagāminiyā
@Footnote: 1 Ma. casaddo natthi.
Paṭipadāya   ñāṇaṃ   taṇhāya   ñāṇaṃ   taṇhāsamudaye   ñāṇaṃ  taṇhānirodhe
ñāṇaṃ    taṇhānirodhagāminiyā    paṭipadāya    ñāṇaṃ    vedanāya    ñāṇaṃ
vedanāsamudaye    ñāṇaṃ    vedanānirodhe   ñāṇaṃ   vedanānirodhagāminiyā
paṭipadāya   ñāṇaṃ  phasse  ñāṇaṃ  ...  saḷāyatane  ñāṇaṃ  ...  nāmarūpe
ñāṇaṃ   ...   viññāṇe   ñāṇaṃ  ...  saṅkhāresu  ñāṇaṃ  saṅkhārasamudaye
ñāṇaṃ     saṅkhāranirodhe     ñāṇaṃ    saṅkhāranirodhagāminiyā    paṭipadāya
ñāṇaṃ imāni vuccanti bhikkhave catucattāḷīsaṃ ñāṇavatthūni.
     [120]  Katamañca  bhikkhave  jarāmaraṇaṃ  .  yā  tesaṃ  tesaṃ sattānaṃ
tamhi   tamhi   sattanikāye  jarā  jīraṇatā  khaṇḍiccaṃ  pāliccaṃ  valittacatā
āyuno   saṃhāni   indriyānaṃ   paripāko   ayaṃ   vuccati  jarā  .  yā
tesaṃ   tesaṃ  sattānaṃ  tamhā  tamhā  sattanikāyā  cuti  cavanatā  bhedo
antaradhānaṃ    maccu   maraṇaṃ   kālakiriyā   khandhānaṃ   bhedo   kaḷevarassa
nikkhepo   jīvitindriyassa   upacchedo   idaṃ   vuccati   maraṇaṃ   .   iti
ayañca   jarā   idañca   maraṇaṃ   idaṃ   vuccati   bhikkhave   jarāmaraṇaṃ .
Jātisamudayā      jarāmaraṇasamudayo      jātinirodhā     jarāmaraṇanirodho
ayameva    ariyo   aṭṭhaṅgiko   maggo   jarāmaraṇanirodhagāminī   paṭipadā
seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi.
     [121]  Yato  kho  bhikkhave  ariyasāvako  evaṃ jarāmaraṇaṃ pajānāti
evaṃ    jarāmaraṇasamudayaṃ    pajānāti   evaṃ   jarāmaraṇanirodhaṃ   pajānāti
evaṃ    jarāmaraṇanirodhagāminiṃ    paṭipadaṃ    pajānāti    idamassa   dhamme
Ñāṇaṃ   .   so  iminā  dhammena  diṭṭhena  viditena  akālikena  pattena
pariyogāḷhena atītānāgate nayaṃ neti.
     {121.1}  Ye  kho  keci  atītamaddhānaṃ  samaṇā vā brāhmaṇā vā
jarāmaraṇaṃ     abbhaññaṃsu    jarāmaraṇasamudayaṃ    abbhaññaṃsu    jarāmaraṇanirodhaṃ
abbhaññaṃsu    jarāmaraṇanirodhagāminiṃ    paṭipadaṃ    abbhaññaṃsu    sabbe   te
evameva abbhaññaṃsu seyyathāpihaṃ etarahi.
     {121.2}  Yepi  hi  keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā
jarāmaraṇaṃ   abhijānissanti   jarāmaraṇasamudayaṃ   abhijānissanti  jarāmaraṇanirodhaṃ
abhijānissanti   jarāmaraṇanirodhagāminiṃ   paṭipadaṃ   abhijānissanti  sabbe  te
evameva abhijānissanti seyyathāpihaṃ etarahīti. Idamassa anvaye ñāṇaṃ.
     [122]  Yato  kho  bhikkhave  ariyasāvakassa  imāni  dve  ñāṇāni
parisuddhāni   honti  pariyodātāni  dhamme  ñāṇañca  anvaye  ñāṇañca .
Ayaṃ   vuccati   bhikkhave  ariyasāvako  diṭṭhisampanno  itipi  dassanasampanno
itipi  āgato  imaṃ  saddhammaṃ  itipi  passati  imaṃ  saddhammaṃ  itipi sekkhena
ñāṇena    samannāgato    itipi    sekkhāya    vijjāya    samannāgato
itipi    dhammasotaṃ   samāpanno   itipi   ariyo   nibbedhikapañño   itipi
amatadvāraṃ āhacca tiṭṭhati itipīti.
     [123]   Katamā   ca  bhikkhave  jāti  .pe.  katamo  ca  bhikkhave
bhavo  ...  katamañca  bhikkhave upādānaṃ ... Katamā ca bhikkhave taṇhā ...
Katamā  ca  bhikkhave  vedanā  ...  katamo ca bhikkhave phasso ... Katamañca
Bhikkhave  saḷāyatanaṃ  ...  katamañca  bhikkhave  nāmarūpaṃ ... Katamañca bhikkhave
viññāṇaṃ  ...  katame  ca  bhikkhave  saṅkhārā  tayome  bhikkhave saṅkhārā
kāyasaṅkhāro    vacīsaṅkhāro   cittasaṅkhāro   ime   vuccanti   bhikkhave
saṅkhārā     .     avijjāsamudayā    saṅkhārasamudayo    avijjānirodhā
saṅkhāranirodho   ayameva   ariyo  aṭṭhaṅgiko  maggo  saṅkhāranirodhagāminī
paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi.
     [124]  Yato  kho  bhikkhave  ariyasāvako  evaṃ saṅkhāre pajānāti
evaṃ   saṅkhārasamudayaṃ   pajānāti   evaṃ   saṅkhāranirodhaṃ  pajānāti  evaṃ
saṅkhāranirodhagāminiṃ    paṭipadaṃ   pajānāti   idamassa   dhamme   ñāṇaṃ  .
So    iminā    dhammena    diṭṭhena    viditena   akālikena   pattena
pariyogāḷhena atītānāgate nayaṃ neti.
     {124.1}  Ye  kho  keci  atītamaddhānaṃ  samaṇā vā brāhmaṇā vā
saṅkhāre     abbhaññaṃsu     saṅkhārasamudayaṃ     abbhaññaṃsu    saṅkhāranirodhaṃ
abbhaññaṃsu    saṅkhāranirodhagāminiṃ    paṭipadaṃ    abbhaññaṃsu    sabbe    te
evameva abbhaññaṃsu seyyathāpihaṃ etarahi.
     {124.2}  Yepi  hi  keci  anāgatamaddhānaṃ  samaṇā  vā brāhmaṇā
vā   saṅkhāre  abhijānissanti  saṅkhārasamudayaṃ  abhijānissanti  saṅkhāranirodhaṃ
abhijānissanti    saṅkhāranirodhagāminiṃ    paṭipadaṃ    abhijānissanti    sabbe
te   evameva   abhijānissanti   seyyathāpihaṃ   etarahīti   .   idamassa
anvaye ñāṇaṃ.
     [125]  Yato  kho  bhikkhave  ariyasāvakassa  imāni  dve  ñāṇāni
Parisuddhāni     honti    pariyodātāni    dhamme    ñāṇañca    anvaye
ñāṇañca    .    ayaṃ    vuccati   bhikkhave   ariyasāvako   diṭṭhisampanno
itipi    dassanasampanno    itipi    āgato    imaṃ    saddhammaṃ    itipi
passati    imaṃ    saddhammaṃ    itipi    sekkhena   ñāṇena   samannāgato
itipi   sekkhāya   vijjāya   samannāgato   itipi   dhammasotaṃ  samāpanno
itipi    ariyo   nibbedhikapañño   itipi   amatadvāraṃ   āhacca   tiṭṭhati
itipīti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 67-71. https://84000.org/tipitaka/read/roman_read.php?B=16&A=1378              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=1378              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=118&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=118              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1699              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1699              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]