ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [118]  Sāvatthiyaṃ  viharati  ... Catucattāḷīsaṃ vo bhikkhave ñāṇavatthūni
desessāmi  taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti . Evaṃ bhanteti
kho te bhikkhū bhagavato paccassosuṃ.
     [119]  Bhagavā  etadavoca  katamāni  ca  1-  bhikkhave catucattāḷīsaṃ
ñāṇavatthūni   jarāmaraṇe   ñāṇaṃ   jarāmaraṇasamudaye  ñāṇaṃ  jarāmaraṇanirodhe
ñāṇaṃ    jarāmaraṇanirodhagāminiyā    paṭipadāya    ñāṇaṃ    jātiyā   ñāṇaṃ
jātisamudaye     ñāṇaṃ     jātinirodhe     ñāṇaṃ     jātinirodhagāminiyā
paṭipadāya   ñāṇaṃ   bhave   ñāṇaṃ   bhavasamudaye   ñāṇaṃ   bhavanirodhe  ñāṇaṃ
bhavanirodhagāminiyā    paṭipadāya   ñāṇaṃ  upādāne  ñāṇaṃ  upādānasamudaye
ñāṇaṃ        upādānanirodhe       ñāṇaṃ       upādānanirodhagāminiyā
@Footnote: 1 Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page68.

Paṭipadāya ñāṇaṃ taṇhāya ñāṇaṃ taṇhāsamudaye ñāṇaṃ taṇhānirodhe ñāṇaṃ taṇhānirodhagāminiyā paṭipadāya ñāṇaṃ vedanāya ñāṇaṃ vedanāsamudaye ñāṇaṃ vedanānirodhe ñāṇaṃ vedanānirodhagāminiyā paṭipadāya ñāṇaṃ phasse ñāṇaṃ ... saḷāyatane ñāṇaṃ ... nāmarūpe ñāṇaṃ ... viññāṇe ñāṇaṃ ... saṅkhāresu ñāṇaṃ saṅkhārasamudaye ñāṇaṃ saṅkhāranirodhe ñāṇaṃ saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ imāni vuccanti bhikkhave catucattāḷīsaṃ ñāṇavatthūni. [120] Katamañca bhikkhave jarāmaraṇaṃ . yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccati jarā . yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassa upacchedo idaṃ vuccati maraṇaṃ . iti ayañca jarā idañca maraṇaṃ idaṃ vuccati bhikkhave jarāmaraṇaṃ . Jātisamudayā jarāmaraṇasamudayo jātinirodhā jarāmaraṇanirodho ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi. [121] Yato kho bhikkhave ariyasāvako evaṃ jarāmaraṇaṃ pajānāti evaṃ jarāmaraṇasamudayaṃ pajānāti evaṃ jarāmaraṇanirodhaṃ pajānāti evaṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānāti idamassa dhamme

--------------------------------------------------------------------------------------------- page69.

Ñāṇaṃ . so iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgate nayaṃ neti. {121.1} Ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā jarāmaraṇaṃ abbhaññaṃsu jarāmaraṇasamudayaṃ abbhaññaṃsu jarāmaraṇanirodhaṃ abbhaññaṃsu jarāmaraṇanirodhagāminiṃ paṭipadaṃ abbhaññaṃsu sabbe te evameva abbhaññaṃsu seyyathāpihaṃ etarahi. {121.2} Yepi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā jarāmaraṇaṃ abhijānissanti jarāmaraṇasamudayaṃ abhijānissanti jarāmaraṇanirodhaṃ abhijānissanti jarāmaraṇanirodhagāminiṃ paṭipadaṃ abhijānissanti sabbe te evameva abhijānissanti seyyathāpihaṃ etarahīti. Idamassa anvaye ñāṇaṃ. [122] Yato kho bhikkhave ariyasāvakassa imāni dve ñāṇāni parisuddhāni honti pariyodātāni dhamme ñāṇañca anvaye ñāṇañca . Ayaṃ vuccati bhikkhave ariyasāvako diṭṭhisampanno itipi dassanasampanno itipi āgato imaṃ saddhammaṃ itipi passati imaṃ saddhammaṃ itipi sekkhena ñāṇena samannāgato itipi sekkhāya vijjāya samannāgato itipi dhammasotaṃ samāpanno itipi ariyo nibbedhikapañño itipi amatadvāraṃ āhacca tiṭṭhati itipīti. [123] Katamā ca bhikkhave jāti .pe. katamo ca bhikkhave bhavo ... katamañca bhikkhave upādānaṃ ... Katamā ca bhikkhave taṇhā ... Katamā ca bhikkhave vedanā ... katamo ca bhikkhave phasso ... Katamañca

--------------------------------------------------------------------------------------------- page70.

Bhikkhave saḷāyatanaṃ ... katamañca bhikkhave nāmarūpaṃ ... Katamañca bhikkhave viññāṇaṃ ... katame ca bhikkhave saṅkhārā tayome bhikkhave saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro ime vuccanti bhikkhave saṅkhārā . avijjāsamudayā saṅkhārasamudayo avijjānirodhā saṅkhāranirodho ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi. [124] Yato kho bhikkhave ariyasāvako evaṃ saṅkhāre pajānāti evaṃ saṅkhārasamudayaṃ pajānāti evaṃ saṅkhāranirodhaṃ pajānāti evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti idamassa dhamme ñāṇaṃ . So iminā dhammena diṭṭhena viditena akālikena pattena pariyogāḷhena atītānāgate nayaṃ neti. {124.1} Ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā saṅkhāre abbhaññaṃsu saṅkhārasamudayaṃ abbhaññaṃsu saṅkhāranirodhaṃ abbhaññaṃsu saṅkhāranirodhagāminiṃ paṭipadaṃ abbhaññaṃsu sabbe te evameva abbhaññaṃsu seyyathāpihaṃ etarahi. {124.2} Yepi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā saṅkhāre abhijānissanti saṅkhārasamudayaṃ abhijānissanti saṅkhāranirodhaṃ abhijānissanti saṅkhāranirodhagāminiṃ paṭipadaṃ abhijānissanti sabbe te evameva abhijānissanti seyyathāpihaṃ etarahīti . idamassa anvaye ñāṇaṃ. [125] Yato kho bhikkhave ariyasāvakassa imāni dve ñāṇāni

--------------------------------------------------------------------------------------------- page71.

Parisuddhāni honti pariyodātāni dhamme ñāṇañca anvaye ñāṇañca . ayaṃ vuccati bhikkhave ariyasāvako diṭṭhisampanno itipi dassanasampanno itipi āgato imaṃ saddhammaṃ itipi passati imaṃ saddhammaṃ itipi sekkhena ñāṇena samannāgato itipi sekkhāya vijjāya samannāgato itipi dhammasotaṃ samāpanno itipi ariyo nibbedhikapañño itipi amatadvāraṃ āhacca tiṭṭhati itipīti. Tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 67-71. https://84000.org/tipitaka/read/roman_read.php?B=16&A=1378&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=1378&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=118&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=118              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1699              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1699              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]