ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

                    Gahapativaggo pañcamo
     [151]   Sāvatthiyaṃ  viharati  ...  atha  kho  anāthapiṇḍiko  gahapati
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho   anāthapiṇḍikaṃ   gahapatiṃ
bhagavā   etadavoca   yato   kho   gahapati   ariyasāvakassa  pañca  bhayāni
verāni   vūpasantāni   honti   catūhi  ca  sotāpattiyaṅgehi  samannāgato
hoti   ariyo   cassa   ñāyo  paññāya  sudiṭṭho  hoti  supaṭividdho  so
ākaṅkhamāno     attanāva     attānaṃ     byākareyya    khīṇanirayomhi
khīṇatiracchānayoniyo     1-     khīṇapittivisayo     khīṇāpāyaduggativinipāto
sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti.
     [152]  Katamāni  pañca  bhayāni  verāni  vūpasantāni  honti . Yaṃ
gahapati   pāṇātipātī   pāṇātipātappaccayā   diṭṭhadhammikampi   bhayaṃ   veraṃ
pasavati   samparāyikampi   bhayaṃ   veraṃ  pasavati  cetasikampi  dukkhaṃ  domanassaṃ
paṭisaṃvedayati   pāṇātipātā   paṭiviratassa   evaṃ  taṃ  bhayaṃ  veraṃ  vūpasantaṃ
hoti   .   yaṃ   gahapati  adinnādāyī  adinnādānappaccayā  diṭṭhadhammikampi
bhayaṃ   veraṃ   pasavati  samparāyikampi  bhayaṃ  veraṃ  pasavati  cetasikampi  dukkhaṃ
domanassaṃ   paṭisaṃvedayati   adinnādānā  paṭiviratassa  evaṃ  taṃ  bhayaṃ  veraṃ
vūpasantaṃ  hoti  .  yaṃ  gahapati  kāmesumicchācārī kāmesumicchācārappaccayā
@Footnote: 1 Ma. khīṇatiracchānayoni. evamuparipi.
Diṭṭhadhammikampi   bhayaṃ   veraṃ   pasavati   samparāyikampi   bhayaṃ  veraṃ  pasavati
cetasikampi     dukkhaṃ     domanassaṃ    paṭisaṃvedayati    kāmesumicchācārā
paṭiviratassa  evaṃ  taṃ  bhayaṃ  veraṃ  vūpasantaṃ  hoti  .  yaṃ  gahapati musāvādī
musāvādappaccayā       diṭṭhadhammikampi      bhayaṃ      veraṃ      pasavati
samparāyikampi    bhayaṃ    veraṃ    pasavati   cetasikampi   dukkhaṃ   domanassaṃ
paṭisaṃvedayati   musāvādā   paṭiviratassa   evaṃ   taṃ   bhayaṃ  veraṃ  vūpasantaṃ
hoti    .    yaṃ   gahapati   surāmerayamajjapamādaṭṭhāyī   surāmerayamajja-
pamādaṭṭhānappaccayā      diṭṭhadhammikampi      bhayaṃ     veraṃ     pasavati
samparāyikampi    bhayaṃ    veraṃ    pasavati   cetasikampi   dukkhaṃ   domanassaṃ
paṭisaṃvedayati      surāmerayamajjapamādaṭṭhānā      paṭiviratassa      evaṃ
taṃ   bhayaṃ   veraṃ   vūpasantaṃ   hoti   .   imāni  pañca  bhayāni  verāni
vūpasantāni honti.
     [153]   Katamehi  catūhi  sotāpattiyaṅgehi  samannāgato  hoti .
Idha   gahapati   ariyasāvako  buddhe  aveccappasādena  samannāgato  hoti
itipi   so   bhagavā   arahaṃ   sammāsambuddho  vijjācaraṇasampanno  sugato
lokavidū    anuttaro    purisadammasārathi   satthā   devamanussānaṃ   buddho
bhagavāti   dhamme   aveccappasādena   samannāgato   hoti   svākkhāto
bhagavatā   dhammo  sandiṭṭhiko  akāliko  ehipassiko  opanayiko  paccattaṃ
veditabbo    viññūhīti   saṅghe   aveccappasādena   samannāgato   hoti
supaṭipanno   bhagavato   sāvakasaṅgho   ujupaṭipanno   bhagavato  sāvakasaṅgho
ñāyapaṭipanno     bhagavato     sāvakasaṅgho    sāmīcipaṭipanno    bhagavato
Sāvakasaṅgho   yadidaṃ   cattāri   purisayugāni   aṭṭha   purisapuggalā   esa
bhagavato     sāvakasaṅgho     āhuneyyo    pāhuneyyo    dakkhiṇeyyo
añjalikaraṇīyo     anuttaraṃ     puññakkhettaṃ    lokassāti    ariyakantehi
sīlehi     samannāgato    hoti    akhaṇḍehi    acchiddehi    asabalehi
akammāsehi        bhujissehi        viññūpasatthehi       aparāmaṭṭhehi
samādhisaṃvattanikehi      .       imehi     catūhi     sotāpattiyaṅgehi
samannāgato hoti.
     [154]   Katamo   cassa   ariyo  ñāyo  paññāya  sudiṭṭho  hoti
supaṭividdho    .    idha    gahapati    ariyasāvako   paṭiccasamuppādaññeva
sādhukaṃ   yoniso  manasikaroti  iti  imasmiṃ  sati  idaṃ  hoti  imassuppādā
idaṃ   uppajjati   imasmiṃ   asati   idaṃ   na  hoti  imassa  nirodhā  idaṃ
nirujjhati      yadidaṃ     avijjāpaccayā     saṅkhārā     saṅkhārapaccayā
viññāṇaṃ    .pe.    evametassa    kevalassa   dukkhakkhandhassa   samudayo
hoti  avijjāya  tveva  asesavirāganirodhā  saṅkhāranirodho saṅkhāranirodhā
viññāṇanirodho     .pe.     evametassa    kevalassa    dukkhakkhandhassa
nirodho   hoti   .   ayamassa   ariyo  ñāyo  paññāya  sudiṭṭho  hoti
supaṭividdho.
     [155]   Yato   kho  gahapati  ariyasāvakassa  imāni  pañca  bhayāni
verāni   vūpasantāni   honti   imehi  ca  1-  catūhi  sotāpattiyaṅgehi
samannāgato    hoti    ayañcassa   ariyo   ñāyo   paññāya   sudiṭṭho
hoti   supaṭividdho   so   ākaṅkhamāno  attanāva  attānaṃ  byākareyya
@Footnote: 1 Ma. Yu. casaddo natthi.
Khīṇanirayomhi   khīṇatiracchānayoniyo   khīṇapittivisayo   khīṇāpāyaduggativinipāto
sotāpannohamasmi    avinipātadhammo    niyato    sambodhiparāyanoti   .
Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 82-85. https://84000.org/tipitaka/read/roman_read.php?B=16&A=1661              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=1661              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=151&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=151              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1841              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1841              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]