ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [164]   Sāvatthiyaṃ   viharati   ...   lokassa  bhikkhave  samudayañca
atthaṅgamañca  desessāmi  taṃ  suṇātha  ...  katamo  ca  bhikkhave  lokassa
samudayo    .   cakkhuñca   paṭicca   rūpe   ca   uppajjati   cakkhuviññāṇaṃ
Tiṇṇaṃ   saṅgati   phasso   phassapaccayā   vedanā   vedanāpaccayā  taṇhā
taṇhāpaccayā    upādānaṃ   upādānapaccayā   bhavo   bhavapaccayā   jāti
jātipaccayā    jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    sambhavanti
ayaṃ kho bhikkhave lokassa samudayo.
     {164.1}  Sotañca  paṭicca  sadde  ca  ... Ghānañca paṭicca gandhe
ca ... Jivhañca paṭicca rase ca ... Kāyañca paṭicca phoṭṭhabbe ca ... Manañca
paṭicca   dhamme   ca   uppajjati   manoviññāṇaṃ   tiṇṇaṃ   saṅgati   phasso
phassapaccayā   vedanā   .pe.  jātipaccayā  jarāmaraṇaṃ  sokaparidevadukkha-
domanassupāyāsā sambhavanti ayaṃ kho bhikkhave lokassa samudayo.
     [165]   Katamo   ca   bhikkhave  lokassa  atthaṅgamo  .  cakkhuñca
paṭicca    rūpe   ca   uppajjati   cakkhuviññāṇaṃ   tiṇṇaṃ   saṅgati   phasso
phassapaccayā    vedanā   vedanāpaccayā   taṇhā   tassāyeva   taṇhāya
asesavirāganirodhā   upādānanirodho  upādānanirodhā  bhavanirodho  .pe.
Evametassa    kevalassa    dukkhakkhandhassa   nirodho   hoti   ayaṃ   kho
bhikkhave lokassa atthaṅgamo.
     {165.1}  Sotañca  paṭicca  sadde ca ... Ghānañca paṭicca gandhe ca
...  jivhañca paṭicca rase ca ... Kāyañca paṭicca phoṭṭhabbe ca ... Manañca
paṭicca  dhamme  ca  uppajjati  manoviññāṇaṃ  tiṇṇaṃ saṅgati phasso phassapaccayā
vedanā  vedanāpaccayā  taṇhā  tassāyeva  taṇhāya   asesavirāganirodhā
upādānanirodho    upādānanirodhā    bhavanirodho   .pe.   evametassa
Kevalassa   dukkhakkhandhassa   nirodho   hoti   ayaṃ  kho  bhikkhave  lokassa
atthaṅgamoti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 87-89. https://84000.org/tipitaka/read/roman_read.php?B=16&A=1779              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=1779              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=164&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=40              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=164              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1893              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1893              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]