ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [178]  Sāvatthiyaṃ  viharati  ...  tatra kho ... Na bhikkhave sutavato
ariyasāvakassa   evaṃ   hoti   kiṃ   nu   kho   kismiṃ   sati   kiṃ   hoti
kissuppādā   kiṃ   uppajjati   [1]-   kismiṃ  sati  nāmarūpaṃ  hoti  kismiṃ
sati    saḷāyatanaṃ    hoti    kismiṃ   sati   phasso   hoti   kismiṃ   sati
@Footnote: 1 Ma. Yu. kismiṃ sati saṅkhārā honti kismiṃ sati viññāṇaṃ hoti.
Vedanā   hoti   kismiṃ   sati   taṇhā   hoti   kismiṃ   sati   upādānaṃ
hoti   kismiṃ   sati   bhavo   hoti   kismiṃ   sati   jāti   hoti   kismiṃ
sati jarāmaraṇaṃ hotīti.
     [179]   Atha  kho  bhikkhave  sutavato  ariyasāvakassa  aparappaccayā
ñāṇamevettha   hoti   imasmiṃ   sati   idaṃ   hoti   imassuppādā   idaṃ
uppajjati  [1]-  viññāṇe  sati  nāmarūpaṃ  hoti  nāmarūpe  sati saḷāyatanaṃ
hoti   saḷāyatane   sati   phasso   hoti   phasse   sati  vedanā  hoti
vedanāya    sati    taṇhā    hoti   taṇhāya   sati   upādānaṃ   hoti
upādāne  sati  bhavo  hoti  .pe.  jātiyā  sati  jarāmaraṇaṃ  hotīti .
So evaṃ pajānāti evamayaṃ loko samudayatīti.
     [180]   Na   bhikkhave   sutavato   ariyasāvakassa  evaṃ  hoti  kiṃ
nu   kho   kismiṃ   asati   kiṃ   na   hoti   kissa  nirodhā  kiṃ  nirujjhati
kismiṃ   asati   nāmarūpaṃ   na   hoti   kismiṃ   asati  saḷāyatanaṃ  na  hoti
kismiṃ   asati   phasso   na   hoti   kismiṃ   asati   vedanā   na  hoti
kismiṃ   asati   taṇhā   na   hoti   kismiṃ   asati   upādānaṃ  na  hoti
kismiṃ   asati   bhavo   na   hoti   kismiṃ   asati  jāti  na  hoti  kismiṃ
asati jarāmaraṇaṃ na hotīti.
     [181]   Atha  kho  bhikkhave  sutavato  ariyasāvakassa  aparappaccayā
ñāṇamevettha   hoti   imasmiṃ   asati   idaṃ   na  hoti  imassa  nirodhā
idaṃ   nirujjhati   viññāṇe   asati   nāmarūpaṃ   na  hoti  nāmarūpe  asati
@Footnote: 1 Ma. Yu. avijjāya sati .pe. viṇñāṇaṃ hoti. evamīdisesu ṭhānesu.
Saḷāyatanaṃ  na  hoti  .pe.  upādānaṃ  na  hoti  ... Bhavo na hoti ...
Jāti   na   hoti   jātiyā  asati  jarāmaraṇaṃ  na  hotīti  .  so  evaṃ
pajānāti evamayaṃ loko nirujjhatīti.
     [182]  Yato  kho  bhikkhave  ariyasāvako  evaṃ  lokassa samudayañca
atthaṅgamañca   yathābhūtaṃ   pajānāti  .  ayaṃ  vuccati  bhikkhave  ariyasāvako
diṭṭhisampanno     itipi     .pe.     amatadvāraṃ    āhacca    tiṭṭhati
itipīti. Navamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 92-94. https://84000.org/tipitaka/read/roman_read.php?B=16&A=1878              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=1878              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=178&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=178              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1929              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1929              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]