ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [200]  Sāvatthiyaṃ  viharati  ... Tatra kho bhagavā ... Saññojaniyesu
bhikkhave    dhammesu    assādānupassino    viharato    taṇhā   pavaḍḍhati
taṇhāpaccayā     upādānaṃ     upādānapaccayā     bhavo    bhavapaccayā
jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [201]   Seyyathāpi   bhikkhave   telañca  paṭicca  vaṭṭiñca  paṭicca
telappadīpo   jhāyeyya  tatra  puriso  kālena  kālaṃ  telaṃ  āsiñceyya
vaṭṭiṃ   upasaṃhareyya   evañhi   so   bhikkhave   telappadīpo  tadāhāro
tadupādāno    ciraṃ    dīghamaddhānaṃ   jaleyya   evameva   kho   bhikkhave
saññojaniyesu   dhammesu   assādānupassino   viharato   taṇhā   pavaḍḍhati
taṇhāpaccayā     upādānaṃ     upādānapaccayā     bhavo    bhavapaccayā
@Footnote: 1 Yu. anupāhārā. evamuparipi.
Jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [202]  Saññojaniyesu  bhikkhave  dhammesu  ādīnavānupassino viharato
taṇhā    nirujjhati    taṇhānirodhā    upādānanirodho   upādānanirodhā
bhavanirodho     bhavanirodhā     jātinirodho     jātinirodhā    jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā    nirujjhanti    evametassa    kevalassa
dukkhakkhandhassa nirodho hoti.
     [203]   Seyyathāpi   bhikkhave   telañca  paṭicca  vaṭṭiñca  paṭicca
telappadīpo    jhāyeyya   tatra   puriso   na   kālena   kālaṃ   telaṃ
āsiñceyya   na  vaṭṭiṃ  upasaṃhareyya  evañhi  so  bhikkhave  telappadīpo
purimassa    ca    upādānassa   pariyādānā   aññassa   ca   anupahārā
anāhāro    nibbāyeyya    evameva    kho   bhikkhave   saññojaniyesu
dhammesu   ādīnavānupassino   viharato   taṇhā   nirujjhati   taṇhānirodhā
upādānanirodho     .pe.    evametassa    kevalassa    dukkhakkhandhassa
nirodho hotīti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 103-104. https://84000.org/tipitaka/read/roman_read.php?B=16&A=2084              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=2084              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=200&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=49              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=200              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2114              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2114              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]