ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [206]  Sāvatthiyaṃ  viharati  ... Tatra kho bhagavā ... Upādāniyesu
bhikkhave    dhammesu    assādānupassino    viharato    taṇhā   pavaḍḍhati
taṇhāpaccayā      upādānaṃ      upādānapaccayā     bhavo     .pe.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [207]   Seyyathāpi   bhikkhave   mahā  rukkho  tassa  yāni  ceva
mūlāni   adhogamāni   yāni   ca   tiriyaṅgamāni   sabbāni   tāni   uddhaṃ
ojaṃ   abhiharanti   evañhi   so   bhikkhave   mahā   rukkho  tadāhāro
tadupādāno    ciraṃ   dīghamaddhānaṃ   tiṭṭheyya   evameva   kho   bhikkhave
upādāniyesu     dhammesu     assādānupassino     viharato     taṇhā
pavaḍḍhati    taṇhāpaccayā    upādānaṃ   upādānapaccayā   bhavo   .pe.

--------------------------------------------------------------------------------------------- page106.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti. [208] Upādāniyesu bhikkhave dhammesu ādīnavānupassino viharato taṇhā nirujjhati taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho hoti. [209] Seyyathāpi bhikkhave mahā rukkho atha puriso āgaccheyya kuddālapiṭakaṃ ādāya so taṃ rukkhaṃ mūle chindeyya mūle chetvā palikhaneyya palikhanitvā mūlāni uddhareyya antamaso usīranāḷimattānipi . so taṃ rukkhaṃ khaṇḍākhaṇḍikaṃ chindeyya khaṇḍākhaṇḍikaṃ chinditvā phāleyya phāletvā sakalikaṃ sakalikaṃ kareyya sakalikaṃ sakalikaṃ karitvā vātātape visoseyya vātātape visosetvā agginā ḍaheyya agginā ḍahetvā masiṃ kareyya masiṃ karitvā mahāvāte vā ophuneyya 1- nadiyā vā sīghasotāya pavāheyya evañhi so bhikkhave mahā rukkho ucchinnamūlo assa tālāvatthukato anabhāvaṅgato 2- āyatiṃ anuppādadhammo evameva kho bhikkhave upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho hotīti. Pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 105-106. https://84000.org/tipitaka/read/roman_read.php?B=16&A=2126&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=2126&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=206&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=51              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=206              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2124              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2124              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]