ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [245]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Cattārome
bhikkhave   āhārā   bhūtānaṃ   vā   sattānaṃ   ṭhitiyā   sambhavesīnaṃ  vā
anuggahāya   .   katame  cattāro  .  kavaḷīkāro  āhāro  oḷāriko
vā   sukhumo   vā   phasso   dutiyo   manosañcetanā   tatiyā  viññāṇaṃ
catutthaṃ  .  ime  kho  bhikkhave  cattāro  āhārā  bhūtānaṃ  vā sattānaṃ
ṭhitiyā sambhavesīnaṃ vā anuggahāya.
     [246]   Kavaḷīkāre  ce  bhikkhave  āhāre  atthi  rāgo  atthi
nandi    atthi    taṇhā    patiṭṭhitaṃ    tattha   viññāṇaṃ   virūḷhaṃ   yattha
patiṭṭhitaṃ    viññāṇaṃ    virūḷhaṃ    atthi    tattha   nāmarūpassa   avakkanti
yattha   atthi   nāmarūpassa   avakkanti   atthi   tattha   saṅkhārānaṃ  vuḍḍhi
Yattha   atthi   saṅkhārānaṃ   vuḍḍhi  atthi  tattha  āyatiṃ  punabbhavābhinibbatti
yattha    atthi    āyatiṃ    punabbhavābhinibbatti    atthi    tattha   āyatiṃ
jātijarāmaraṇaṃ   yattha   atthi   āyatiṃ   jātijarāmaraṇaṃ   .   sasokaṃ   taṃ
bhikkhave sarajaṃ saupāyāsanti vadāmi.
     {246.1}  Phasse  ce  bhikkhave āhāre ... Manosañcetanāya ce
bhikkhave  āhāre  ...  viññāṇe  ce  bhikkhave  āhāre  atthi rāgo
atthi   nandi   atthi   taṇhā   patiṭṭhitaṃ   tattha   viññāṇaṃ  virūḷhaṃ  yattha
patiṭṭhitaṃ    viññāṇaṃ    virūḷhaṃ    atthi    tattha   nāmarūpassa   avakkanti
yattha   atthi   nāmarūpassa   avakkanti   atthi   tattha   saṅkhārānaṃ  vuḍḍhi
yattha   atthi   saṅkhārānaṃ   vuḍḍhi  atthi  tattha  āyatiṃ  punabbhavābhinibbatti
yattha    atthi    āyatiṃ    punabbhavābhinibbatti    atthi    tattha   āyatiṃ
jātijarāmaraṇaṃ   yattha   atthi   āyatiṃ   jātijarāmaraṇaṃ   .   sasokaṃ   taṃ
bhikkhave sarajaṃ saupāyāsanti vadāmi.
     [247]   Seyyathāpi  bhikkhave  rajako  vā  cittakārako  vā  sati
rajanāya  vā  lākhāya  vā  haliddiyā  vā  nīliyā  vā  mañjiṭṭhāya  vā
sumaṭṭe  1-  vā  phalake  vā  bhittiyā  vā  dussapaṭe  vā itthīrūpaṃ vā
purisarūpaṃ   vā   abhinimmineyya   sabbaṅgapaccaṅgaṃ   evameva  kho  bhikkhave
kavaḷīkāre   ce   āhāre   atthi   rāgo  atthi  nandi  atthi  taṇhā
patiṭṭhitaṃ   tattha   viññāṇaṃ   virūḷhaṃ   yattha   patiṭṭhitaṃ   viññāṇaṃ   virūḷhaṃ
atthi   tattha   nāmarūpassa   avakkanti  yattha  atthi  nāmarūpassa  avakkanti
atthi   tattha   saṅkhārānaṃ   vuḍḍhi   yattha  atthi  saṅkhārānaṃ  vuḍḍhi  atthi
@Footnote: 1 Ma. Yu. suparimaṭṭhe vā.
Tattha      āyatiṃ     punabbhavābhinibbatti     yattha     atthi     āyatiṃ
punabbhavābhinibbatti     atthi    tattha    āyatiṃ    jātijarāmaraṇaṃ    yattha
atthi    āyatiṃ    jātijarāmaraṇaṃ    .    sasokaṃ   taṃ   bhikkhave   sarajaṃ
saupāyāsanti vadāmi.
     {247.1} Phasse ce bhikkhave āhāre ... Manosañcetanāya ce bhikkhave
āhāre  ...  viññāṇe  ce  bhikkhave  āhāre atthi rāgo atthi nandi
atthi   taṇhā   patiṭṭhitaṃ  tattha  viññāṇaṃ  virūḷhaṃ  yattha  patiṭṭhitaṃ  viññāṇaṃ
virūḷhaṃ   atthi   tattha   nāmarūpassa   avakkanti   yattha  atthi  nāmarūpassa
avakkanti   atthi   tattha   saṅkhārānaṃ   vuḍḍhi   yattha   atthi  saṅkhārānaṃ
vuḍḍhi   atthi   tattha   āyatiṃ   punabbhavābhinibbatti   yattha   atthi  āyatiṃ
punabbhavābhinibbatti   atthi   tattha   āyatiṃ   jātijarāmaraṇaṃ   yattha   atthi
āyatiṃ jātijarāmaraṇaṃ. Sasokaṃ taṃ bhikkhave sarajaṃ saupāyāsanti vadāmi.
     [248]   Kavaḷīkāre  ce  bhikkhave  āhāre  natthi  rāgo  natthi
nandi    natthi   taṇhā   appatiṭṭhitaṃ   tattha   viññāṇaṃ   avirūḷhaṃ   yattha
appatiṭṭhitaṃ    viññāṇaṃ   avirūḷhaṃ   natthi   tattha   nāmarūpassa   avakkanti
yattha   natthi   nāmarūpassa   avakkanti   natthi   tattha   saṅkhārānaṃ  vuḍḍhi
yattha   natthi   saṅkhārānaṃ   vuḍḍhi  natthi  tattha  āyatiṃ  punabbhavābhinibbatti
yattha    natthi    āyatiṃ    punabbhavābhinibbatti    natthi    tattha   āyatiṃ
jātijarāmaraṇaṃ  yattha  natthi  āyatiṃ  jātijarāmaraṇaṃ  .  asokaṃ  taṃ  bhikkhave
arajaṃ anupāyāsanti vadāmi.
     {248.1}  Phasse  ce  bhikkhave  āhāre  ...  manosañcetanāya
ce     bhikkhave     āhāre    ...    viññāṇe    ce    bhikkhave
Āhāre    natthi   rāgo   natthi   nandi   natthi   taṇhā   appatiṭṭhitaṃ
tattha    viññāṇaṃ    avirūḷhaṃ    yattha    appatiṭṭhitaṃ   viññāṇaṃ   avirūḷhaṃ
natthi    tattha    nāmarūpassa    avakkanti    yattha    natthi   nāmarūpassa
avakkanti   natthi   tattha   saṅkhārānaṃ   vuḍḍhi   yattha   natthi  saṅkhārānaṃ
vuḍḍhi    natthi    tattha    āyatiṃ    punabbhavābhinibbatti    yattha    natthi
āyatiṃ    punabbhavābhinibbatti    natthi    tattha    āyatiṃ    jātijarāmaraṇaṃ
yattha   natthi   āyatiṃ   jātijarāmaraṇaṃ   .   asokaṃ   taṃ  bhikkhave  arajaṃ
anupāyāsanti vadāmi.
     [249]   Seyyathāpi  bhikkhave  kūṭāgāraṃ  vā  kūṭāgārasālā  vā
uttarāya  vā  dakkhiṇāya  vā  pācinavātapānā  1-  suriye  uggacchante
vātapānena    rasmi   pavisitvā   kvāssa   patiṭṭhitāti   .   pacchimāyaṃ
bhante   bhittiyanti   .   pacchimāya  ce  bhikkhave  bhitti  nāssa  kvāssa
patiṭṭhitāti  .  paṭhaviyaṃ  bhanteti  .  paṭhavī  ce  bhikkhave  nāssa  kvāssa
patiṭṭhitāti   .   āpasmiṃ   bhanteti   .   āpo  ce  bhikkhave  nāssa
kvāssa   patiṭṭhitāti   .   appatiṭṭhitā   bhanteti   .   evameva  kho
bhikkhave   kavaḷīkāre   ce   āhāre  natthi  rāgo  natthi  nandi  natthi
taṇhā  ... Phasse ce bhikkhave āhāre ... Manosañcetanāya ce bhikkhave
āhāre  ...  viññāṇe  ce  bhikkhave  āhāre natthi rāgo natthi nandi
natthi   taṇhā   appatiṭṭhitaṃ   tattha   viññāṇaṃ  avirūḷhaṃ  yattha  appatiṭṭhitaṃ
viññāṇaṃ   avirūḷhaṃ   natthi   tattha   nāmarūpassa   avakkanti   yattha  natthi
nāmarūpassa   avakkanti   natthi   tattha   saṅkhārānaṃ   vuḍḍhi   yattha  natthi
@Footnote: 1 Ma. Yu. pācīnāya vā vātapānā.
Saṅkhārānaṃ    vuḍḍhi    natthi   tattha   āyatiṃ   punabbhavābhinibbatti   yattha
natthi   āyatiṃ   punabbhavābhinibbatti   natthi   tattha   āyatiṃ  jātijarāmaraṇaṃ
yattha   natthi   āyatiṃ   jātijarāmaraṇaṃ   .   asokaṃ   taṃ  bhikkhave  arajaṃ
anupāyāsanti vadāmīti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 122-126. https://84000.org/tipitaka/read/roman_read.php?B=16&A=2466              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=2466              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=245&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=60              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=245              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2886              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2886              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]