ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [268]  Ekaṃ  samayaṃ āyasmā ca musilo 1- āyasmā ca paviṭṭho 2-
āyasmā   ca   nārado   āyasmā   ca   ānando  kosambiyaṃ  viharanti
ghositārāme.
     [269]  Atha  kho  āyasmā  paviṭṭho  āyasmantaṃ  musilaṃ etadavoca
aññatreva   āvuso  musila  saddhāya  aññatra  ruciyā  aññatra  anussavā
aññatra       ākāraparivitakkā      aññatra      diṭṭhinijjhānakkhantiyā
atthāyasmato      musilassa      paccattameva     ñāṇaṃ     jātipaccayā
jarāmaraṇanti    .    aññatreva   āvuso   paviṭṭha   saddhāya   aññatra
ruciyā    aññatra    anussavā    aññatra   ākāraparivitakkā   aññatra
diṭṭhinijjhānakkhantiyā      ahametaṃ     jānāmi     ahametaṃ     passāmi
jātipaccayā jarāmaraṇanti.
     {269.1}   Aññatreva   āvuso  musila  saddhāya  aññatra  ruciyā
aññatra      anussavā      aññatra     ākāraparivitakkā     aññatra
diṭṭhinijjhānakkhantiyā    atthāyasmato    musilassa    paccattameva    ñāṇaṃ
bhavapaccayā   jātīti  .pe.  upādānapaccayā  bhavoti  ...  taṇhāpaccayā
upādānanti  ...  vedanāpaccayā  taṇhāti  ...  phassapaccayā  vedanāti
...   saḷāyatanapaccayā   phassoti   ...   nāmarūpapaccayā   saḷāyatananti
...  viññāṇapaccayā  nāmarūpanti  ...  saṅkhārapaccayā  viññāṇanti  ...
@Footnote: 1 Yu. musīlo. 2 Yu. saviṭṭho.
Avijjāpaccayā   saṅkhārāti   .   aññatreva   āvuso  paviṭṭha  saddhāya
aññatra    ruciyā    aññatra    anussavā   aññatra   ākāraparivitakkā
aññatra    diṭṭhinijjhānakkhantiyā   ahametaṃ   jānāmi   ahametaṃ   passāmi
avijjāpaccayā saṅkhārāti.
     [270]    Aññatra    ca    āvuso   musila   saddhāya   aññatra
ruciyā    aññatra    anussavā    aññatra   ākāraparivitakkā   aññatra
diṭṭhinijjhānakkhantiyā    atthāyasmato    musilassa    paccattameva    ñāṇaṃ
jātinirodhā   jarāmaraṇanirodhoti  .  aññatreva  āvuso  paviṭṭha  saddhāya
aññatra    ruciyā    aññatra    anussavā   aññatra   ākāraparivitakkā
aññatra    diṭṭhinijjhānakkhantiyā   ahametaṃ   jānāmi   ahametaṃ   passāmi
jātinirodhā jarāmaraṇanirodhoti.
     {270.1}   Aññatreva   āvuso  musila  saddhāya  aññatra  ruciyā
aññatra      anussavā      aññatra     ākāraparivitakkā     aññatra
diṭṭhinijjhānakkhantiyā       atthāyasmato      musilassa      paccattameva
ñāṇaṃ      bhavanirodhā     jātinirodhoti     .pe.     upādānanirodhā
bhavanirodhoti  ...  taṇhānirodhā  upādānanirodhoti  ...  vedanānirodhā
taṇhānirodhoti  ...  phassanirodhā  vedanānirodhoti  ... Saḷāyatananirodhā
phassanirodhoti  ...  nāmarūpanirodhā  saḷāyatananirodhoti ... Viññāṇanirodhā
nāmarūpanirodhoti  ...  saṅkhāranirodhā viññāṇanirodhoti ... Avijjānirodhā
saṅkhāranirodhoti   .   aññatreva   āvuso   paviṭṭha   saddhāya  aññatra
ruciyā    aññatra    anussavā    aññatra   ākāraparivitakkā   aññatra
Diṭṭhinijjhānakkhantiyā      ahametaṃ     jānāmi     ahametaṃ     passāmi
avijjānirodhā saṅkhāranirodhoti.
     [271]   Aññatreva   āvuso   musila   saddhāya  aññatra  ruciyā
aññatra      anussavā      aññatra     ākāraparivitakkā     aññatra
diṭṭhinijjhānakkhantiyā    atthāyasmato    musilassa    paccattameva    ñāṇaṃ
bhavanirodho    nibbānanti   .   aññatreva   āvuso   paviṭṭha   saddhāya
aññatra    ruciyā    aññatra    anussavā   aññatra   ākāraparivitakkā
aññatra    diṭṭhinijjhānakkhantiyā   ahametaṃ   jānāmi   ahametaṃ   passāmi
bhavanirodho   nibbānanti   .  tenahāyasmā  musilo  arahaṃ  khīṇāsavoti .
Evaṃ vutte āyasmā musilo tuṇhī ahosi.
     [272]  Atha  kho  āyasmā  nārado  āyasmantaṃ paviṭṭhaṃ etadavoca
sādhāvuso   paviṭṭha   ahaṃ   etaṃ   pañhaṃ   labheyyaṃ   evaṃ  pañhaṃ  puccha
ahaṃ   te   etaṃ   pañhaṃ   byākarissāmīti  .  labhati  āyasmā  nārado
etaṃ   pañhaṃ   pucchāmahaṃ   āyasmantaṃ   nāradaṃ   etaṃ  pañhaṃ  byākarotu
ca    me    āyasmā   nārado   etaṃ   pañhaṃ   aññatreva   āvuso
nārada    saddhāya    aññatra    ruciyā   aññatra   anussavā   aññatra
ākāraparivitakkā     aññatra     diṭṭhinijjhānakkhantiyā     atthāyasmato
nāradassa   paccattameva   ñāṇaṃ  jātipaccayā  jarāmaraṇanti  .  aññatreva
āvuso    paviṭṭha    saddhāya    aññatra   ruciyā   aññatra   anussavā
aññatra       ākāraparivitakkā      aññatra      diṭṭhinijjhānakkhantiyā
Ahametaṃ jānāmi ahametaṃ passāmi jātipaccayā jarāmaraṇanti.
     {272.1}   Aññatreva  āvuso  nārada  saddhāya  aññatra  ruciyā
aññatra      anussavā      aññatra     ākāraparivitakkā     aññatra
diṭṭhinijjhānakkhantiyā    atthāyasmato    nāradassa    paccattameva   ñāṇaṃ
bhavapaccayā   jātīti   .pe.   avijjāpaccayā  saṅkhārāti  .  aññatreva
āvuso   paviṭṭha   saddhāya  aññatra  ruciyā  aññatra  anussavā  aññatra
ākāraparivitakkā    aññatra    diṭṭhinijjhānakkhantiyā   ahametaṃ   jānāmi
ahametaṃ passāmi avijjāpaccayā saṅkhārāti.
     [273]    Aññatra    ca   āvuso   nārada   saddhāya   aññatra
ruciyā    aññatra    anussavā    aññatra   ākāraparivitakkā   aññatra
diṭṭhinijjhānakkhantiyā    atthāyasmato    nāradassa    paccattameva   ñāṇaṃ
jātinirodhā  jarāmaraṇanirodhoti  .pe.  avijjānirodhā  saṅkhāranirodhoti.
Aññatreva        āvuso       paviṭṭha       saddhāya       aññatra
ruciyā    aññatra    anussavā    aññatra   ākāraparivitakkā   aññatra
diṭṭhinijjhānakkhantiyā      ahametaṃ     jānāmi     ahametaṃ     passāmi
avijjānirodhā saṅkhāranirodhoti.
     [274]    Aññatreva    āvuso    nārada    saddhāya   aññatra
ruciyā    aññatra    anussavā    aññatra   ākāraparivitakkā   aññatra
diṭṭhinijjhānakkhantiyā    atthāyasmato    nāradassa    paccattameva   ñāṇaṃ
bhavanirodho    nibbānanti   .   aññatreva   āvuso   paviṭṭha   saddhāya
Aññatra    ruciyā    aññatra    anussavā   aññatra   ākāraparivitakkā
aññatra    diṭṭhinijjhānakkhantiyā   ahametaṃ   jānāmi   ahametaṃ   passāmi
bhavanirodho nibbānanti.
     {274.1}    Tenahāyasmā    nārado    arahaṃ   khīṇāsavoti  .
Bhavanirodho   nibbānanti   kho   me   āvuso   yathābhūtaṃ   sammappaññāya
sudiṭṭhaṃ   na   camhi   arahaṃ  khīṇāsavo  seyyathāpi  āvuso  kantāramagge
udapāno    tatra    nevassa   rajju   na   udakavārako   atha   puriso
āgaccheyya   ghammābhitatto   ghammapareto   kilanto   tasito   pipāsito
so    taṃ   udapānaṃ   olokeyya   tassa   udakanti   hi   kho   ñāṇaṃ
assa   na   ca   kāyena   phusitvā   vihareyya  evameva  kho  āvuso
bhavanirodho    nibbānanti   yathābhūtaṃ   sammappaññāya   sudiṭṭhaṃ   na   camhi
arahaṃ khīṇāsavoti.
     [275]   Evaṃ   vutte   āyasmā  ānando  āyasmantaṃ  paviṭṭhaṃ
etadavoca   evaṃvādī   tvaṃ   āvuso   paviṭṭha   āyasmantaṃ  nāradaṃ  kiṃ
vadesīti   .   evaṃvādāhaṃ   āvuso   ānanda   āyasmantaṃ  nāradaṃ  na
kiñci vadāmi aññatra kalyāṇā aññatra kusalāti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 140-144. https://84000.org/tipitaka/read/roman_read.php?B=16&A=2843              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=2843              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=268&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=268              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3106              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3106              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]