ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [344]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Dhātunānattaṃ
bhikkhave    paṭicca    uppajjati    saññānānattaṃ   saññānānattaṃ   paṭicca
uppajjati     saṅkappanānattaṃ     saṅkappanānattaṃ     paṭicca    uppajjati
chandanānattaṃ     chandanānattaṃ     paṭicca     uppajjati    pariḷāhanānattaṃ
pariḷāhanānattaṃ    paṭicca    uppajjati   pariyesanānānattaṃ   .   katamañca
bhikkhave   dhātunānattaṃ   .   rūpadhātu  .pe.  dhammadhātu  .  idaṃ  vuccati
bhikkhave dhātunānattaṃ.
     [345]   Katamañca   1-   bhikkhave  dhātunānattaṃ  paṭicca  uppajjati
saññānānattaṃ     saññānānattaṃ    paṭicca    uppajjati    saṅkappanānattaṃ
saṅkappanānattaṃ     paṭicca     uppajjati     chandanānattaṃ    chandanānattaṃ
paṭicca      uppajjati     pariḷāhanānattaṃ     pariḷāhanānattaṃ     paṭicca
uppajjati   pariyesanānānattaṃ   .   rūpadhātuṃ   bhikkhave  paṭicca  uppajjati
@Footnote: 1 Ma. Yu. kathañca. evamuparipi.
Rūpasaññā    rūpasaññaṃ    paṭicca    uppajjati    rūpasaṅkappo   rūpasaṅkappaṃ
paṭicca     uppajjati     rūpacchando    rūpacchandaṃ    paṭicca    uppajjati
rūpapariḷāho    rūpapariḷāhaṃ    paṭicca   uppajjati   rūpapariyesanā   .pe.
Dhammadhātuṃ     paṭicca     uppajjati    dhammasaññā    dhammasaññaṃ    paṭicca
uppajjati      dhammasaṅkappo      dhammasaṅkappaṃ     paṭicca     uppajjati
dhammacchando      dhammacchandaṃ     paṭicca     uppajjati     dhammapariḷāho
dhammapariḷāhaṃ paṭicca uppajjati dhammapariyesanā.
     {345.1}   Evaṃ   kho   bhikkhave  dhātunānattaṃ  paṭicca  uppajjati
saññānānattaṃ     saññānānattaṃ    paṭicca    uppajjati    saṅkappanānattaṃ
saṅkappanānattaṃ     paṭicca     uppajjati     chandanānattaṃ    chandanānattaṃ
paṭicca   uppajjati   pariḷāhanānattaṃ   pariḷāhanānattaṃ   paṭicca   uppajjati
pariyesanānānattanti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 173-174. https://84000.org/tipitaka/read/roman_read.php?B=16&A=3496              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=3496              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=344&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=86              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=344              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3333              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3333              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]