ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [38]  Sāvatthiyaṃ  viharati  ...  ye  hi  keci  bhikkhave samaṇā vā
Brāhmaṇā   vā   jarāmaraṇaṃ   nappajānanti   jarāmaraṇasamudayaṃ  nappajānanti
jarāmaraṇanirodhaṃ          nappajānanti         jarāmaraṇanirodhagāminīpaṭipadaṃ
nappajānanti   .  jātiṃ  .pe.  bhavaṃ  ...  upādānaṃ  ...  taṇhaṃ  ...
Vedanaṃ  ... Phassaṃ ... Saḷāyatanaṃ ... Nāmarūpaṃ ... Viññāṇaṃ ... Saṅkhāre
nappajānanti    saṅkhārasamudayaṃ   nappajānanti   saṅkhāranirodhaṃ   nappajānanti
saṅkhāranirodhagāminīpaṭipadaṃ   nappajānanti   .   na  mete  bhikkhave  samaṇā
vā   brāhmaṇā   vā   samaṇesu   vā   samaṇasammatā  brāhmaṇesu  vā
brāhmaṇasammatā   na   ca   pana   te   āyasmanto   sāmaññatthaṃ   vā
brāhmaññatthaṃ   1-   vā   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja viharanti.
     [39]  Ye  ca  kho  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
jarāmaraṇaṃ     pajānanti    jarāmaraṇasamudayaṃ    pajānanti    jarāmaraṇanirodhaṃ
pajānanti    jarāmaraṇanirodhagāminīpaṭipadaṃ    pajānanti   .   jātiṃ   .pe.
Bhavaṃ ... Upādānaṃ ... Taṇhaṃ ... Vedanaṃ ... Phassaṃ ... Saḷāyatanaṃ ... Nāmarūpaṃ
...   viññāṇaṃ   ...   saṅkhāre   pajānanti   saṅkhārasamudayaṃ  pajānanti
saṅkhāranirodhaṃ    pajānanti    saṅkhāranirodhagāminīpaṭipadaṃ    pajānanti   .
Te  khome  bhikkhave  samaṇā  vā brāhmaṇā vā samaṇesu ceva samaṇasammatā
brāhmaṇesu   ca   brāhmaṇasammatā  te  ca  panāyasmanto  sāmaññatthañca
brāhmaññatthañca   diṭṭheva   dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja
viharantīti. Tatiyaṃ.
@Footnote: 1 Ma. Yu. brahmaññatthaṃ. evamuparipi.



             The Pali Tipitaka in Roman Character Volume 16 page 17-18. https://84000.org/tipitaka/read/roman_read.php?B=16&A=351              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=351              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=38&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=38              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=816              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=816              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]