ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [350]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Dhātunānattaṃ
bhikkhave    paṭicca    uppajjati    saññānānattaṃ   saññānānattaṃ   paṭicca
uppajjati  saṅkappanānattaṃ  phassa ... Vedanā ... Chanda ... Pariḷāha ...
Pariyesanānānattaṃ   paṭicca   uppajjati   lābhanānattaṃ   no   lābhanānattaṃ
paṭicca     uppajjati     pariyesanānānattaṃ     no    pariyesanānānattaṃ
paṭicca    uppajjati    pariḷāhanānattaṃ    no    pariḷāhanānattaṃ   paṭicca
uppajjati  chandanānattaṃ  vedanā ... Phassa ... Saṅkappa ... Saññānānattaṃ
no    saññānānattaṃ    paṭicca   uppajjati   dhātunānattaṃ   .   katamañca
bhikkhave    dhātunānattaṃ    .   rūpadhātu   .pe.   dhammadhātu   .   idaṃ
vuccati bhikkhave dhātunānattaṃ.
     [351]    Katamañca    bhikkhave   dhātunānattaṃ   paṭicca   uppajjati
saññānānattaṃ     saññānānattaṃ    paṭicca    uppajjati    saṅkappanānattaṃ
phassa ... Vedanā ... Chanda ... Pariḷāha ... Pariyesanā ... Lābhanānattaṃ
no   lābhanānattaṃ   paṭicca   uppajjati  pariyesanānānattaṃ  pariḷāha  ...
Chanda   ...   vedanā   ...  phassanānattaṃ  no  saṅkappanānattaṃ  paṭicca
uppajjati    saññānānattaṃ    no    saññānānattaṃ    paṭicca   uppajjati
dhātunānattaṃ   .   rūpadhātuṃ  bhikkhave  paṭicca  uppajjati  rūpasaññā  .pe.

--------------------------------------------------------------------------------------------- page178.

Dhammadhātuṃ paṭicca uppajjati dhammasaññā dhammasaññaṃ paṭicca uppajjati .pe. dhammapariyesanā dhammapariyesanaṃ paṭicca uppajjati dhammalābho no dhammalābhaṃ paṭicca uppajjati dhammapariyesanā no dhammapariyesanaṃ paṭicca uppajjati dhammapariḷāho no dhammapariḷāhaṃ paṭicca uppajjati dhammacchando no dhammacchandaṃ paṭicca uppajjati dhammasamphassajā vedanā no dhammasamphassajaṃ vedanaṃ paṭicca uppajjati dhammasamphasso no dhammasamphassaṃ paṭicca uppajjati dhammasaṅkappo no dhammasaṅkappaṃ paṭicca uppajjati dhammasaññā no dhammasaññaṃ paṭicca uppajjati dhammadhātu. {351.1} Evaṃ kho bhikkhave dhātunānattaṃ paṭicca uppajjati saññānānattaṃ saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ phassa ... Vedanā ... Chanda ... Pariḷāha ... Pariyesanā ... Lābhanānattaṃ no lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ no chandanānattaṃ paṭicca uppajjati vedanānānattaṃ no vedanānānattaṃ paṭicca uppajjati phassanānattaṃ no phassanānattaṃ paṭicca uppajjati saṅkappanānattaṃ no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ no saññānānattaṃ paṭicca uppajjati dhātunānattanti. Dasamaṃ. Nānattavaggo paṭhamo.

--------------------------------------------------------------------------------------------- page179.

Tassa uddānaṃ dhātu samphassañca 1- no cetaṃ vedanā apare duve etaṃ ajjhattapañcakaṃ dhātusaññā ca 2- no cetaṃ phassassa 3- apare duve etaṃ bāhirapañcakaṃ 4-. --------- @Footnote: 1 Ma. phassañca . 2 Yu. casaddo natthi . 3 Yu. phassena . 4 Ma. Yu. @bāhirapañcakanti.


             The Pali Tipitaka in Roman Character Volume 16 page 177-179. https://84000.org/tipitaka/read/roman_read.php?B=16&A=3576&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=3576&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=350&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=89              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=350              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]