ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

                     Dutiyavaggo dutiyo
     [352]  Sāvatthiyaṃ  viharati  ...  tatra  kho  bhagavā  ... Sattimā
bhikkhave    dhātuyo    katamā    satta    ābhādhātu    subhādhātu   1-
ākāsānañcāyatanadhātu viññāṇañcāyatanadhātu
ākiñcaññāyatanadhātu nevasaññānāsaññāyatanadhātu
saññāvedayitanirodhadhātu    imā   kho   bhikkhave   satta   dhātuyoti  .
Evaṃ   vutte   aññataro  bhikkhu  bhagavantaṃ  etadavoca  yā  cāyaṃ  bhante
ābhādhātu   yā  ca  subhādhātu  yā  ca  ākāsānañcāyatanadhātu  yā  ca
viññāṇañcāyatanadhātu     yā    ca    ākiñcaññāyatanadhātu    yā    ca
nevasaññānāsaññāyatanadhātu      yā      ca     saññāvedayitanirodhadhātu
imā nu kho bhante dhātuyo kiṃ paṭicca paññāyantīti.
     [353]   Yāyaṃ   bhikkhu   ābhādhātu  ayaṃ  dhātu  andhakāraṃ  paṭicca
paññāyati   .   yāyaṃ   bhikkhu   subhādhātu   ayaṃ   dhātu   asubhaṃ   paṭicca
paññāyati   .   yāyaṃ   bhikkhu   ākāsānañcāyatanadhātu   ayaṃ  dhātu  rūpaṃ
paṭicca    paññāyati    .    yāyaṃ    bhikkhu   viññāṇañcāyatanadhātu   ayaṃ
dhātu    ākāsānañcāyatanaṃ    paṭicca    paññāyati    .   yāyaṃ   bhikkhu
ākiñcaññāyatanadhātu      ayaṃ     dhātu     viññāṇañcāyatanaṃ     paṭicca
paññāyati     .    yāyaṃ    bhikkhu    nevasaññānāsaññāyatanadhātu    ayaṃ
dhātu    ākiñcaññāyatanaṃ    paṭicca    paññāyati    .    yāyaṃ    bhikkhu
saññāvedayitanirodhadhātu   ayaṃ   dhātu  nirodhaṃ  paṭicca  paññāyatīti  .  yā
@Footnote: 1 Ma. Yu. subhadhātu. evamuparipi.
Cāyaṃ  bhante  ābhādhātu  yā  ca  subhādhātu yā ca ākāsānañcāyatanadhātu
yā     ca    viññāṇañcāyatanadhātu    yā    ca    ākiñcaññāyatanadhātu
yā   ca   nevasaññānāsaññāyatanadhātu   yā   ca  saññāvedayitanirodhadhātu
imā nu kho bhante dhātuyo kathaṃ samāpatti pattabbāti.
     [354]  Yā  cāyaṃ  bhikkhu  ābhādhātu  yā  ca  subhādhātu  yā  ca
ākāsānañcāyatanadhātu    yā    ca    viññāṇañcāyatanadhātu    yā   ca
ākiñcaññāyatanadhātu        imā        dhātuyo       saññāsamāpatti
pattabbā     .    yāyaṃ    bhikkhu    nevasaññānāsaññāyatanadhātu    ayaṃ
dhātu     saṅkhārāvasesasamāpatti     pattabbā     .    yāyaṃ    bhikkhu
saññāvedayitanirodhadhātu    ayaṃ   dhātu   nirodhasamāpatti   pattabbāti  .
Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 180-181. https://84000.org/tipitaka/read/roman_read.php?B=16&A=3621              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=3621              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=352&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=90              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=352              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3384              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3384              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]