ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [40]  Sāvatthiyaṃ  viharati  ...  ye  hi  keci  bhikkhave samaṇā vā
brāhmaṇā   vā   ime   dhamme   nappajānanti  imesaṃ  dhammānaṃ  samudayaṃ
nappajānanti   imesaṃ   dhammānaṃ   nirodhaṃ   nappajānanti   imesaṃ  dhammānaṃ
nirodhagāminīpaṭipadaṃ    nappajānanti    .    katame   dhamme   nappajānanti
katamesaṃ    dhammānaṃ   samudayaṃ   nappajānanti   katamesaṃ   dhammānaṃ   nirodhaṃ
nappajānanti katamesaṃ dhammānaṃ nirodhagāminīpaṭipadaṃ nappajānanti.
     {40.1}   Jarāmaraṇaṃ   nappajānanti   jarāmaraṇasamudayaṃ   nappajānanti
jarāmaraṇanirodhaṃ          nappajānanti         jarāmaraṇanirodhagāminīpaṭipadaṃ
nappajānanti . Jātiṃ .pe. Bhavaṃ ... Upādānaṃ ... Taṇhaṃ ... Vedanaṃ ...
Phassaṃ  ... Saḷāyatanaṃ ... Nāmarūpaṃ ... Viññāṇaṃ ... Saṅkhāre nappajānanti
saṅkhārasamudayaṃ       nappajānanti       saṅkhāranirodhaṃ       nappajānanti
saṅkhāranirodhagāminīpaṭipadaṃ   nappajānanti   .   ime   dhamme  nappajānanti
imesaṃ    dhammānaṃ    samudayaṃ    nappajānanti   imesaṃ   dhammānaṃ   nirodhaṃ
nappajānanti    imesaṃ    dhammānaṃ   nirodhagāminīpaṭipadaṃ   nappajānanti  .
Na  mete  bhikkhave  samaṇā  vā  brāhmaṇā  vā samaṇesu vā samaṇasammatā
brāhmaṇesu   vā   brāhmaṇasammatā   na   ca   pana   te  āyasmanto
sāmaññatthaṃ   vā   brāhmaññatthaṃ   vā   diṭṭheva   dhamme  sayaṃ  abhiññā
sacchikatvā upasampajja viharanti.
     [41]  Ye  ca  kho  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
ime   dhamme   pajānanti   imesaṃ   dhammānaṃ   samudayaṃ  pajānanti  imesaṃ
Dhammānaṃ    nirodhaṃ    pajānanti    imesaṃ    dhammānaṃ   nirodhagāminīpaṭipadaṃ
pajānanti   .   katame   dhamme   pajānanti   katamesaṃ   dhammānaṃ  samudayaṃ
pajānanti    katamesaṃ   dhammānaṃ   nirodhaṃ   pajānanti   katamesaṃ   dhammānaṃ
nirodhagāminīpaṭipadaṃ   pajānanti   .   jarāmaraṇaṃ   pajānanti  jarāmaraṇasamudayaṃ
pajānanti     jarāmaraṇanirodhaṃ     pajānanti     jarāmaraṇanirodhagāminīpaṭipadaṃ
pajānanti  .  jātiṃ  .pe. Bhavaṃ ... Upādānaṃ ... Taṇhaṃ ... Vedanaṃ ...
Phassaṃ  ...  saḷāyatanaṃ  ... Nāmarūpaṃ ... Viññāṇaṃ ... Saṅkhāre pajānanti
saṅkhārasamudayaṃ    pajānanti    saṅkhāranirodhaṃ    pajānanti   saṅkhāranirodha-
gāminīpaṭipadaṃ   pajānanti   .   ime  dhamme  pajānanti  imesaṃ  dhammānaṃ
samudayaṃ   pajānanti   imesaṃ   dhammānaṃ  nirodhaṃ  pajānanti  imesaṃ  dhammānaṃ
nirodhagāminīpaṭipadaṃ   pajānanti   .   te   khome   bhikkhave  samaṇā  vā
brāhmaṇā    vā    samaṇesu    ceva   samaṇasammatā   brāhmaṇesu   ca
brāhmaṇasammatā      te      ca      panāyasmanto     sāmaññatthañca
brāhmaññatthañca     diṭṭheva    dhamme    sayaṃ    abhiññā    sacchikatvā
upasampajja viharantīti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 19-20. https://84000.org/tipitaka/read/roman_read.php?B=16&A=373              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=373              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=40&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=40              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=826              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=826              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]