ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [410]  Sāvatthiyaṃ viharati ... Tatra kho bhagavā ... Paṭhavīdhātuñca 3-
hidaṃ   bhikkhave   ekantadukkhā   abhavissa   dukkhānupatitā   dukkhāvakkantā
anavakkantā    sukhena   nayidaṃ   sattā   paṭhavīdhātuyā   sārajjeyyuṃ  .
Yasmā    ca    kho   bhikkhave   paṭhavīdhātu   sukhānupatitā   sukhāvakkantā
anavakkantā   dukkhena   tasmā   sattā   paṭhavīdhātuyā   sārajjanti  .
Āpodhātuñca   hidaṃ   bhikkhave   ...  tejodhātuñca  hidaṃ  bhikkhave  ...
Vāyodhātuñca    hidaṃ   bhikkhave   ekantadukkhā   abhavissa   dukkhānupatitā
dukkhāvakkantā    anavakkantā    sukhena   nayidaṃ   sattā   vāyodhātuyā
sārajjeyyuṃ   .   yasmā   ca   kho   bhikkhave  vāyodhātu  sukhānupatitā
sukhāvakkantā    anavakkantā   dukkhena   tasmā   sattā   vāyodhātuyā
sārajjanti.
     [411]    Paṭhavīdhātuñca    hidaṃ   bhikkhave   ekantasukhā   abhavissa
sukhānupatitā    sukhāvakkantā    anavakkantā    dukkhena   nayidaṃ   sattā
@Footnote: 1 Ma. Yu. sassamaṇabrāhmaṇīyā pajāya sadevamanussāya .  2 Ma. Yu. imeti saddo
@natthi .  3 Po. Ma. Yu. ce. evamuparipi.
Paṭhavīdhātuyā  nibbindeyyuṃ  .  yasmā  ca  kho  bhikkhave  paṭhavīdhātu  dukkhā
dukkhānupatitā    dukkhāvakkantā   anavakkantā   sukhena   tasmā   sattā
paṭhavīdhātuyā    nibbindanti    .   āpodhātuñca   hidaṃ   bhikkhave   ...
Tejodhātuñca  hidaṃ  bhikkhave  ...  vāyodhātuñca  hidaṃ bhikkhave ekantasukhā
abhavissa    sukhānupatitā    sukhāvakkantā   anavakkantā   dukkhena   nayidaṃ
sattā  vāyodhātuyā  nibbindeyyuṃ  .  yasmā  ca  kho bhikkhave vāyodhātu
dukkhā    dukkhānupatitā   dukkhāvakkantā   anavakkantā   sukhena   tasmā
sattā vāyodhātuyā nibbindantīti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 207-208. https://84000.org/tipitaka/read/roman_read.php?B=16&A=4173              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=4173              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=410&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=113              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=410              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3909              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3909              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]