ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [416]  Sāvatthiyaṃ  viharati  ... Tatra kho bhagavā ... Catasso imā
bhikkhave   dhātuyo   katamā   catasso   paṭhavīdhātu  āpodhātu  tejodhātu
vāyodhātu  .  ye  hi  keci  bhikkhave  samaṇā  vā brāhmaṇā vā imāsaṃ
catunnaṃ     dhātūnaṃ    assādañca    ādīnavañca    nissaraṇañca    yathābhūtaṃ
nappajānanti    na   mete   bhikkhave   samaṇā   vā   brāhmaṇā   vā
samaṇesu    vā    samaṇasammatā    brāhmaṇesu    vā   brāhmaṇasammatā
na   ca   pana   te   āyasmanto   sāmaññatthaṃ  vā  brāhmaññatthaṃ  vā
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
     [417]  Ye  ca  kho  keci  bhikkhave  samaṇā  vā  brāhmaṇā vā
imāsaṃ   catunnaṃ   dhātūnaṃ   assādañca   ādīnavañca   nissaraṇañca  yathābhūtaṃ
Pajānanti  te  ca  khome  bhikkhave  samaṇā  vā  brāhmaṇā  vā samaṇesu
ceva    samaṇasammatā    brāhmaṇesu    ca   brāhmaṇasammatā   te   ca
panāyasmanto     sāmaññatthañca    brāhmaññatthañca    diṭṭheva    dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharantīti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 209-210. https://84000.org/tipitaka/read/roman_read.php?B=16&A=4218              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=4218              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=416&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=116              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=416              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]