ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [425]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave  saṃsāro  .pe.  taṃ  kiṃ  maññatha  bhikkhave  katamaṃ  nu  kho  bahutaraṃ
yaṃ    vā    vo    iminā    dīghena    addhunā    sandhāvataṃ   saṃsarataṃ
amanāpasampayogā      manāpavippayogā      kandantānaṃ      rodantānaṃ
assu   pasandaṃ   paggharitaṃ   yaṃ   vā   catūsu   mahāsamuddesu  udakanti .
Yathā   kho   mayaṃ   bhante  bhagavatā  dhammaṃ  desitaṃ  ājānāma  etadeva
bhante   bahutaraṃ   yaṃ   no   iminā   dīghena  addhunā  sandhāvataṃ  saṃsarataṃ
amanāpasampayogā      manāpavippayogā      kandantānaṃ      rodantānaṃ
assu pasandaṃ paggharitaṃ na tveva catūsu mahāsamuddesu udakanti.
@Footnote: 1 Ma. Yu. mattikāguḷikaṃ .  2 Yu. kho.

--------------------------------------------------------------------------------------------- page214.

[426] Sādhu sādhu bhikkhave sādhu kho me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha etadeva bhikkhave bahutaraṃ yaṃ vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assu pasandaṃ paggharitaṃ na tveva catūsu mahāsamuddesu udakaṃ . dīgharattaṃ vo bhikkhave mātumaraṇaṃ paccanubhūtaṃ tesaṃ vo mātumaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assu pasandaṃ paggharitaṃ na tveva catūsu mahāsamuddesu udakaṃ . dīgharattaṃ vo bhikkhave pitumaraṇaṃ paccanubhūtaṃ ... bhātumaraṇaṃ paccanubhūtaṃ ... bhaginimaraṇaṃ paccanubhūtaṃ ... Puttamaraṇaṃ paccanubhūtaṃ ... dhītumaraṇaṃ paccanubhūtaṃ ... ñātibyasanaṃ paccanubhūtaṃ ... bhogabyasanaṃ paccanubhūtaṃ ... dīgharattaṃ vo bhikkhave rogabyasanaṃ paccanubhūtaṃ tesaṃ vo rogabyasanaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assu pasandaṃ paggharitaṃ na tveva catūsu mahāsamuddesu udakaṃ taṃ kissa hetu anamataggoyaṃ bhikkhave saṃsāro .pe. yāvañcidaṃ bhikkhave alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti. Tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 213-214. https://84000.org/tipitaka/read/roman_read.php?B=16&A=4297&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=4297&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=425&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=121              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=425              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3945              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3945              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]