ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [47]  Evamme  sutaṃ  ekaṃ  samayaṃ bhagavā rājagahe viharati veḷuvane
kalandakanivāpe    .    atha   kho   bhagavā   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya  rājagahe  1-  piṇḍāya  pāvisi  .  addasā kho acelo
@Footnote: 1 Ma. Yu. rājagahaṃ.
Kassapo    bhagavantaṃ    dūratova    āgacchantaṃ   disvāna   yena   bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi.
     [48]  Ekamantaṃ  ṭhito  kho  acelo  kassapo  bhagavantaṃ etadavoca
puccheyyāma   mayaṃ  bhavantaṃ  gotamaṃ  kañcideva  1-  desaṃ  sace  no  bhavaṃ
gotamo   okāsaṃ   karoti    pañhassa   veyyākaraṇāyāti   .  akālo
kho    tāva   kassapa   pañhassa   antaragharaṃ   paviṭṭhamhāti   .   dutiyaṃpi
kho    acelo    kassapo    bhagavantaṃ   etadavoca   puccheyyāma   mayaṃ
bhavantaṃ   gotamaṃ   kañcideva   desaṃ   sace   no  bhavaṃ  gotamo  okāsaṃ
karoti   pañhassa   veyyākaraṇāyāti   .   akālo   kho  tāva  kassapa
pañhassa     antaragharaṃ    paviṭṭhamhāti    .    tatiyaṃpi    kho    .pe.
Paviṭṭhamhāti.
     [49]   Evaṃ   vutte  acelo  kassapo  bhagavantaṃ  etadavoca  na
kho   pana   mayaṃ   bhavantaṃ   gotamaṃ   bahudeva   pucchitukāmāti   .  puccha
kassapa   yadākaṅkhasīti   .  kiṃ  nu  kho  bho  gotama  sayaṃkataṃ  dukkhanti .
Mā   hevaṃ   kassapāti  bhagavā  avoca  .  kiṃ  pana  bho  gotama  parakataṃ
dukkhanti   .   mā   hevaṃ   kassapāti   bhagavā  avoca  .  kiṃ  nu  kho
bho   gotama   sayaṃkatañca   parakatañca   dukkhanti  .  mā  hevaṃ  kassapāti
bhagavā   avoca   .   kiṃ  pana  bho  gotama  asayaṃkāraṃ  aparakāraṃ  adhicca
samuppannaṃ   dukkhanti   .   mā   hevaṃ  kassapāti  bhagavā  avoca  .  kiṃ
@Footnote: 1 Yu. kiñcideva. evamuparipi.
Nu   kho   bho  gotama  natthi  dukkhanti  .  na  kho  kassapa  natthi  dukkhaṃ
atthi   kho   kassapa   dukkhanti   .   tenahi   bhavaṃ   gotamo  dukkhaṃ  na
jānāti   na   passatīti   .   na  khvāhaṃ  kassapa  dukkhaṃ  na  jānāmi  na
passāmi   jānāmi   khvāhaṃ   kassapa   dukkhaṃ   passāmi   khvāhaṃ   kassapa
dukkhanti.
     {49.1}  Kiṃ  nu  kho  bho gotama sayaṃkataṃ dukkhanti iti puṭṭho samāno
mā   hevaṃ   kassapāti   vadesi   kiṃ  pana  bho  gotama  parakataṃ  dukkhanti
iti   puṭṭho   samāno   mā  hevaṃ  kassapāti  vadesi  kiṃ  nu  kho  bho
gotama   sayaṃkatañca   parakatañca   dukkhanti   iti   puṭṭho   samāno   mā
hevaṃ   kassapāti   vadesi   kiṃ   pana   bho  gotama  asayaṃkāraṃ  aparakāraṃ
adhicca    samuppannaṃ    dukkhanti    iti   puṭṭho   samāno   mā   hevaṃ
kassapāti   vadesi  kiṃ  nu  kho  bho  gotama  natthi  dukkhanti  iti  puṭṭho
samāno   na   kho   kassapa   natthi   dukkhaṃ  atthi  kho  kassapa  dukkhanti
vadesi   tenahi   bhavaṃ   gotamo   dukkhaṃ   na  jānāti  na  passatīti  iti
puṭṭho   samāno   na   khvāhaṃ   kassapa  dukkhaṃ  na  jānāmi  na  passāmi
jānāmi   khvāhaṃ   kassapa   dukkhaṃ   passāmi   khvāhaṃ   kassapa   dukkhanti
vadesi   ācikkhatu   ca   me   bhante   bhagavā  dukkhaṃ  desetu  ca  me
bhante bhagavā dukkhanti.
     [50]  So  karoti  so  paṭisaṃvedayatīti  kho  kassapa  ādito sato
sayaṃkataṃ   dukkhanti   iti   vadaṃ   sassataṃ  etaṃ  pareti  .  añño  karoti
añño   paṭisaṃvedayatīti   kho   kassapa   vedanābhitunnassa   sato   parakataṃ
Dukkhanti  iti  vadaṃ  ucchedaṃ  etaṃ  pareti  .  ete  te  kassapa  ubho
ante   anupagamma   majjhena   tathāgato   dhammaṃ  deseti  avijjāpaccayā
saṅkhārā    saṅkhārapaccayā   viññāṇaṃ   .pe.   evametassa   kevalassa
dukkhakkhandhassa   samudayo   hoti  .  avijjāya  tveva  asesavirāganirodhā
saṅkhāranirodho    saṅkhāranirodhā   viññāṇanirodho   .pe.   evametassa
kevalassa dukkhakkhandhassa nirodho hotīti.
     [51]   Evaṃ   vutte   acelo   kassapo   bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   .pe.  cakkhumanto  rūpāni  dakkhantīti  1-  evameva
bhagavatā   anekapariyāyena   dhammo   pakāsito  esāhaṃ  bhante  bhagavantaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   labheyyāhaṃ   bhante   bhagavato
santike pabbajjaṃ labheyyaṃ upasampadanti .
     {51.1}   Yo   kho  kassapa  aññatitthiyapubbo  imasmiṃ  dhammavinaye
ākaṅkhati   pabbajjaṃ  ākaṅkhati  upasampadaṃ  so  cattāro  māse  parivasati
catunnaṃ   māsānaṃ   accayena   parivutthaparivāsaṃ   2-  āraddhacittā  bhikkhū
ākaṅkhamānā   3-   pabbājenti   upasampādenti   bhikkhubhāvāya   apica
mayā puggalavemattatā vinītāti 4-.
     {51.2}  Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā
pabbajjaṃ   ākaṅkhantā   upasampadaṃ   cattāro   māse  parivasanti  catunnaṃ
māsānaṃ   accayena   parivutthaparivāse  āraddhacittā  bhikkhū  ākaṅkhamānā
pabbājenti    upasampādenti    bhikkhubhāvāya   ahaṃ   cattāri   vassāni
@Footnote: 1 Yu. dakkhintīti. evamuparipi .    2-3 Ma. idaṃ pāṭhadvayaṃ natthi. evamuparipi.
@4 Ma. Yu. viditāti.
Parivasissāmi   catunnaṃ   vassānaṃ   accayena  parivutthaparivāsaṃ  āraddhacittā
bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti.
     [52]   Alattha  kho  acelo  kassapo  bhagavato  santike  pabbajjaṃ
alattha    upasampadaṃ    .    acirūpasampanno   ca   panāyasmā   kassapo
eko   vūpakaṭṭho   appamatto  ātāpī  pahitatto  viharanto  nacirasseva
yassatthāya    kulaputtā    sammadeva   agārasmā   anagāriyaṃ   pabbajanti
tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā
sacchikatvā   upasampajja   vihāsi   khīṇā   jāti   vusitaṃ  brahmacariyaṃ  kataṃ
karaṇīyaṃ    nāparaṃ    itthattāyāti    abbhaññāsi    .    aññataro   ca
panāyasmā kassapo arahaṃ ahosīti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 22-26. https://84000.org/tipitaka/read/roman_read.php?B=16&A=452              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=452              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=47&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=47              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=881              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=881              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]