ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

page225.

[456] Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ. [457] Bhagavā etadavoca anamataggoyaṃ bhikkhave saṃsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsarataṃ . bhūtapubbaṃ bhikkhave imassa vepullassa pabbatassa pācīnavaṃsotveva samaññā udapādi . tena kho pana bhikkhave samayena manussānaṃ tivarātveva samaññā udapādi . Tivarānaṃ bhikkhave manussānaṃ cattāḷīsavassasahassāni āyuppamāṇaṃ ahosi . tivarā bhikkhave manussā pācīnavaṃsaṃ pabbataṃ catūhena ārohanti catūhena orohanti . tena kho pana bhikkhave samayena kakusandho bhagavā arahaṃ sammāsambuddho loke uppanno hoti . Kakusandhassa bhikkhave bhagavato arahato sammāsambuddhassa vidhūrasañjīvannāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ . passatha bhikkhave sā cevimassa pabbatassa samaññā antarahitā te ca manussā kālakatā so ca bhagavā parinibbuto . evaṃ aniccā bhikkhave saṅkhārā evaṃ addhuvā bhikkhave saṅkhārā evaṃ anassāsikā bhikkhave saṅkhārā . yāvañcidaṃ bhikkhave alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccituṃ. [458] Bhūtapubbaṃ bhikkhave imassa vepullassa pabbatassa

--------------------------------------------------------------------------------------------- page226.

Vaṅkatotveva samaññā udapādi . tena kho pana bhikkhave samayena manussānaṃ rohitassātveva samaññā udapādi . rohitassānaṃ bhikkhave manussānaṃ tiṃsavassasahassāni āyuppamāṇaṃ ahosi . Rohitassā bhikkhave manussā vaṅkataṃ pabbataṃ tīhena ārohanti tīhena orohanti . tena kho pana bhikkhave samayena konāgamano bhagavā arahaṃ sammāsambuddho loke uppanno hoti . konāgamanassa bhikkhave bhagavato arahato sammāsambuddhassa bhiyyosuttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ . passatha bhikkhave sā cevimassa pabbatassa samaññā antarahitā te ca manussā kālakatā so ca bhagavā parinibbuto. Evaṃ aniccā bhikkhave saṅkhārā .pe. Alaṃ vimuccituṃ. [459] Bhūtapubbaṃ bhikkhave imassa vepullassa pabbatassa supassotveva samaññā udapādi . tena kho pana bhikkhave samayena manussānaṃ suppiyātveva samaññā udapādi . suppiyānaṃ bhikkhave manussānaṃ vīsativassasahassāni āyuppamāṇaṃ ahosi . suppiyā bhikkhave manussā supassaṃ pabbataṃ dvīhena ārohanti dvīhena orohanti . tena kho pana bhikkhave samayena kassapo bhagavā arahaṃ sammāsambuddho loke uppanno hoti . kassapassa bhikkhave bhagavato arahato sammāsambuddhassa tissa bhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ . passatha bhikkhave sā cevimassa pabbatassa samaññā antarahitā te ca manussā kālakatā so ca bhagavā parinibbuto. Evaṃ

--------------------------------------------------------------------------------------------- page227.

Aniccā bhikkhave saṅkhārā evaṃ addhuvā bhikkhave saṅkhārā evaṃ .pe. Alaṃ vimuccituṃ. [460] Etarahi kho pana bhikkhave imassa vepullassa pabbatassa vepullotveva samaññā udapādi . etarahi kho pana bhikkhave imesaṃ manussānaṃ māgadhakātveva samaññā udapādi . māgadhakānaṃ bhikkhave manussānaṃ appakaṃ āyuppamāṇaṃ parittakaṃ lahukaṃ yo ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo vā . Māgadhakā bhikkhave manussā vepullaṃ pabbataṃ muhutteneva ārohanti muhuttena orohanti . Etarahi kho panāyaṃ bhikkhave arahaṃ sammāsambuddho loke uppanno. Mayhaṃ kho pana bhikkhave sārīputtamoggallānaṃ nāma sāvakayugaṃ aggaṃ bhaddayugaṃ . bhavissati bhikkhave so samayo yā ayañcevimassa pabbatassa samaññā antaradhāyissati ime ca manussā kālaṃ karissanti ahañca parinibbāyissāmi . evaṃ aniccā bhikkhave saṅkhārā evaṃ addhuvā bhikkhave saṅkhārā evaṃ anassāsikā bhikkhave saṅkhārā . yāvañcidaṃ bhikkhave alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti. [461] Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā pācīnavaṃso tivarānaṃ rohitassāna vaṅkato suppiyānaṃ supassopi 1- māgadhānañca vepulo @Footnote: 1 Ma. supassoti. Yu. supassāti.

--------------------------------------------------------------------------------------------- page228.

Aniccā vata saṅkhārā uppādavayadhammino uppajjitvā nirujjhanti tesaṃ vūpasamo sukhoti. Dasamaṃ. Dutiyavaggo dutiyo. Tassa uddānaṃ duggataṃ sukhitañceva tiṃsamātā pitena ca bhātā bhaginī putto ca dhītā vepullapabbataṃ. Anamataggasaṃyuttaṃ tatiyaṃ samattaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 16 page 225-228. https://84000.org/tipitaka/read/roman_read.php?B=16&A=4535&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=4535&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=456&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=138              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=456              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4017              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4017              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]